SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ॥३४॥ क्र. १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३० ३१ ३२ ३३ ३४ ३५ सुभाषितम् । सर्वसाधारणी वृष्टिर्वारिदस्योद्यतस्य हि । केसरकिशोराणां पञ्जरे जात्ववस्थितिः । वयो गौणं महात्मनाम् । यथाव्याधि हि भेषजम् । विनयी हि लघुभ्राता, पुत्रादप्यतिरिच्यते । कोऽल्पहेतोर्बहु त्यजेत ? राज्यादप्यतिसाम्राज्याच्चक्रवर्त्तिपदादपि । देवत्वादपि विदुषां गुरुसेवा गरीयसी ॥ भावतोऽपि यतिर्यतिः । सतां ह्यलङ्घ्या गुर्वाज्ञा, मर्यादोदन्वतामिव । दासन्ति ह्यन्यमणयः सर्वे चिन्तामणेः पुरः । पूज्यैरभक्तोऽपि शिशुः शिष्यते न तु हीयते । गोपुच्छलग्नो हि तरेन्नदीं गोपालबालकः । बलवत् स्वाम्यवज्ञाभयं सताम् । आवश्यकविधिर्ह्यलङ्घ्यो महतामपि । न सर्वज्ञगिरोऽन्यथा । निर्धनस्य सुभिक्षेऽपि दुर्भिक्षं परिपार्श्विकम् । प्रायः प्रावृष ऊर्ध्वं न तिष्ठन्त्येकत्र संयताः । धर्मे धर्मोपदेष्टारः साक्षिमात्रं शुभात्मनाम् । स्वर्णीस्यातां सिद्धरसात् सीसकत्रपुणी अपि । पृष्ठ क्र. ५९ ६४ ६४ ६९ ७० ७० ७० ७० ७० ७१ ७४ ७४ ८८ ९० १२३ १२३ १२४ १२६ १२६ ||३४ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy