SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ अर्धाष्टमाः पूर्वलक्षाः कौमारे षोडशाङ्गयुक् । पूर्वलक्षाणां सार्धेकविंशती राज्यपालने । १९४ ।। अङ्गैः षोडशभिyनं पूर्वलक्षं पुनव्रते । इति त्रिंशत्पूर्वलक्षाण्यायुः पद्मप्रभप्रभोः ।। १९५ ॥ सुमति स्वामिनिर्वाणान्मोक्षः पद्मप्रभप्रभोः । गतेष्वर्णवकोटीनां सहस्रेषु नवस्वभूत् ।। १९६ ।। इन्द्राश्चतुःषष्टिरुपेत्य तत्र प्रभोर्मुनीनामपि भक्तिभाजः । शरीरसंस्कारमकार्षुरुच्चैर्निर्वाणकल्याणमहोत्सवं च ।। १९७ ।। त्रिषष्टिशलाकापुरुषचरिते । ७८॥ तृतीयं पर्व चतुर्थः सर्गः श्रीपद्मप्रभजिनचरितम् । निर्वाणोत्सवः । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि पद्मप्रभस्वामिचरितवर्णनो नाम चतुर्थः सर्गः । ॥७८ ।।
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy