SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व पञ्चमः सर्गः ॥१६७॥ ईक्षाञ्चक्रे च तान् मङ्क, दृष्ट्या दृष्टिविषाधिपः । भस्मराशीबभूवुस्ते, वह्निना तृणपूलवत् ॥१७६ ॥ जज्ञे हाहारवस्तत्र, रोदःकुक्षिम्भरिर्महान् । लोके स्यादनुकम्पायै, सागसामपि निग्रहः ॥१७७ ॥ षष्टिं सहस्रान् सगरात्मजानां, स तान् कथाशेषतया विधाय । रसातलं नागपतिः सनागो, ययौ विवस्वानिव वासरान्ते ॥ १७८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि सगरपुत्रनिधनो नाम पञ्चमः सर्गः। अजितसगरचरितम् । 8282828282828282828282888 8282828282828282828282828 सगरपुत्राणां नधनम्। ॥१६७॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy