SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ १६८ ॥ FRERERERERERERERERERERERERE षष्ठः सर्गः । चक्रिसैन्येऽथ सैन्यानामाक्रन्द उदभून्महान् । महाजलाशय इव, रिक्तीभवति यादसाम् ॥ १ ॥ केऽप्यास्वादितकिम्पाका, इव पीतविषा इव । सर्पदष्टा इवोन्मूर्च्छाः, पेतुर्वसुमतीतले ॥ २ ॥ केचिदास्फालयामासुः, स्वशिरो नालिकेरवत् । केचिदाजघ्निरे वक्षः, कृतागस्कमिवाऽसकृत् ॥ ३॥ पादान् प्रसार्य केऽप्यस्थुः, कृत्यमूढाः पुरन्ध्रिवत् । भृगूण्यारुरुहुर्झम्पां, कपिवत् केऽपि द्वित्सवः ॥ ४ ॥ कूष्माण्डदारमुदराण्येके स्वानि दिदीर्षवः । चकृषुः क्षुरिकां कोशाद्, यमजिह्वासहोदराम् ॥ ५ ॥ आत्मानं तरुशाखायामुद्वन्द्वमनसोऽपरे । बबन्धुरुत्तरीयाणि, लीलादोलां यथा पुरा ॥ ६ ॥ शिरसोऽत्रोटयन् केऽपि, केशान् क्षेत्रात् कुशानिव । केऽप्यङ्गलग्नं नेपथ्यं, चिक्षिपुः स्वेदबिन्दुवत् ॥ ७ ॥ हस्तन्यस्तकपोलाः केऽप्यस्थुश्चिन्तापरायणाः । प्रदत्तोत्तम्भनस्तम्भजर्जराकारकुड्यवत् ॥ ८ ॥ असंवहन्तः केचिच्च, परिधानांशुकान्यपि । विशंस्थुलाङ्गं व्यलुठन्नुन्मत्ता इव भूतले ॥ ९ ॥ विलापोऽन्तः पुरस्त्रीणां कुररीणामिवाऽम्बरे । हृदयाकम्पजनकः, पृथक् पृथगभूदिति ॥ १० ॥ प्राणेशान् गुह्णताऽस्माकं, प्राणानत्रैव मुञ्चता । किमर्धवैशसमिदं रे दैवाऽऽचरितं त्वया? ॥ ११ ॥ प्रसीद विवरं देहि, स्फुटित्वा देवी काश्यपि ! । अभ्रादपि पतितानां शरणं धरणी खलु ॥ १२ ॥ १ कृतापराधम् । २ छिन्नटङ्कानि अत्युच्चानि गिरिशिखराणि । ३ दातुमिच्छवः । ४ शिथिलाङ्गं यथा स्यात्तथा । ५ अर्धमरणम् । ६ हे पृथ्वि । FREDEREREREDERERERERERERERY द्वितीयं पर्व षष्ठः सर्गः अजित सगर चरितम् । सगरपुत्रमरणे तत्सैन्यानां विलापः । सगरपुत्राणां मरणे तदन्तः पुरीणां परि देवनम् । ॥ १६८ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy