SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व पञ्चमः सर्गः अजितसगरचरितम् । ॥१६६॥ RUR828282828282828282828285 दण्डदारणमार्गेण, चचालाऽथ सरिद्वरा । नीयते यत्र तत्राऽम्भो, गच्छत्य॒जुपुमानिव ॥१६३ ॥ उत्क्षिप्तशैलशिखरेवाऽभ्रंलिहमहोर्मिभिः । दृढास्फालिततूर्येव, तटास्फालननिस्वनैः ॥ १६४ ॥ द्विगणं दण्डभेदं च, कुर्वाणा स्वाम्बुरंहसा । अष्टापदाद्रिपरिखां, गङ्गा प्रापसमुद्रवत् ॥१६५ ॥ ॥युग्मम्॥ योजनसहस्रंदनी, पातालमिव भीषणाम् । सा प्रवृत्ता पूरयितुं, परिखां परितोऽपि ताम् ॥१६६॥ अष्टापदाद्रिपरिखापूरणार्थमकृष्यत । जह्वना यत् ततो गङ्गा, ततः प्रभृति जाह्नवी ॥१६७॥ परिखां पूरयित्वा च, भूरिभिर्विवरैर्जलम् । धारायन्त्रैरिवाऽविक्षन्नागानां भवनेष्वथ ॥१६८ ॥ पयोभिः पूर्यमाणेषु, बिलवत् फणिवेश्मसु । फूत्कुर्वन्तः प्रतिदिशं, फणिनस्त्रेसुराकुलाः ॥१६९ ॥ नागलोकस्य सङ्खोभं, दृष्ट्वा भूयोऽपि सोऽहिराट् । अकुप्यद् विकटाकार, आरास्पृष्ट इव द्विपः ॥१७० ॥ अवोचच्च सगरजाः, पितृवैभवदुर्मदाः । न सामयोग्यास्ते किन्तु, दण्डारे रासभा इव ॥१७१ ॥ एकोऽपराधो भवनभ्रंशरुपो व्यषह्यत । मयाऽकारि न शिक्षा यत्, तैस्तन्मन्तूयितं पुनः ॥ १७२ ॥ आरक्ष इव दस्यूनां, तेषां शिक्षा करोम्यहो! । अहमित्युद्भटं जल्पन्ननल्पाटोपभीषणः ॥१७३ ॥ अकाल इव कालग्निरुद्भ्रान्तो दीप्तिदारुणः । जगद् दग्धुमना वार्धेरौर्वाग्निरिव निर्गतः ॥१७४॥ वज्रानल इवोज्ज्वालः, स निर्गत्य रसातलात् । तत्राऽऽजगाम वेगेन, समं नागकुमारकैः ॥१७५ ॥ ॥त्रिभिर्विशेषकम् ॥ १ योजनसहस्रप्रमाणाम्। २ शस्त्रविशेषः। ३ अपराद्धम्। ४ वडवाग्निः ।। 28282828282828282828282828 सगरात्मजानां नागराजेन भस्मीकरणम्। ॥१६६॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy