SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ७१ ॥ REREREX X X RE RE RC Res इतिश्चाजितनाथोऽपि, सनार्थः सकलद्धिभिः । सलीलं पालयामास, स्वापत्यमिव मेदिनीम् ॥ १०१ ॥ तस्यावतो वसुमतीमपि दण्डादिभिर्विना । ययुः प्रजा वर्त्मनैव, रथ्या इव सुसारथेः ॥ १०२ ॥ धान्यानामेव निष्पेषः, पशूनामेव बन्धनम् । मणीनामेव वेधोऽपि, तूर्याणामेव ताडनम् ॥ १०३ ॥ स्वर्णानामेव सन्ताप:, शस्त्राणामेव तेजनम् । शालीनामेवोत्खननं, स्त्रीभ्रुवामेव वक्रता ॥ १०४ ॥ शारीणामेव हननं, क्षेत्रोर्व्या एव दारणम् । पक्षिणामेव निक्षेपः, काष्ठपञ्जरमन्दिरे ॥ १०५ ॥ रुजामेव निग्रहश्चाऽब्जानामेव जर्डस्थितिः । अगरोरेव दहनं, श्रीखण्डस्यैव घर्षणम् ॥ १०६ ॥ दधिष्वेव प्रमथनमिक्षुष्वेव निपीडनम् । अलिष्वेव मधुपता, गजेष्वेव मदोदयः ॥ १०७ ॥ प्रणयेष्वेव कलहोऽपवादेष्वेव भीरुता । गुणगणेष्वेव लोभः, स्वदोषेष्वेव चाऽक्षमा ॥ १०८ ॥ प्रजामयूरीपर्जन्ये, प्रार्थनाकल्पपादपे । समभूदजितस्वामिनृपे शासति मेदिनीम् ॥ १०९ ॥ ॥ सप्तभिः कुलकम् ॥ भेजिरे भूभुजः पत्तिमानिनो मार्निनोऽपि तम् । दासन्ति ह्यन्यमणयः, सर्वे चिन्तामणेः पुरः ॥ ११० ॥ न दण्डनीतिं प्रायुङ्क भ्रूभङ्गमपि न व्यधात् । वंशगा भूरभूत् तस्य, सुभगस्येव कामिनी ॥ १११ ॥ आचकर्ष श्रियो राज्ञां स स्वैस्तेजोभिरूर्जितैः । किरणैरुष्णकिरणो, वारीणि सरसामिव ॥ ११२ ॥ तस्य वेश्माङ्गणभुवो, बभूवुः प्रतिवासरम् । नरेन्द्रोपायनेभानां, पङ्किला मदवारिभिः ॥ ११३ ॥ १ सहितः । २ अश्वा: । ३ अब्जपक्षे जले स्थितिः । ४ मद्यपानत्वम् । ५ आत्मानं पत्तिं मन्यमानाः । ६ मानयुक्ताः । ७ सूर्यपक्षे चन्द्राणाम् ॥ ८ सूर्यः । FREDERERERERERERERERERERERY द्वितीयं पर्व तृतीयः सर्गः अजित सगर चरितम् । अजितप्रभो राज्यवैभवः । ॥ ७१ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy