SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व तृतीयः सर्गः अजित ॥७०॥ सगर चरितम् । 282828282828282828282828282 तथापि प्रार्थ्यसे तात!, लघुतातोऽस्तु राज्यभृत् । विनयी हि लघुभ्राता, पुत्रादप्यतिरिच्यते ॥ ८६ ॥ सुमित्रोऽप्यभ्यधादेवं, स्वामिपादानहं न हि । त्यजामि राज्यमादातुं, कोऽल्पहेतोर्बह त्यजेत? ॥८७॥ राज्यादप्यतिसाम्राज्याच्चक्रवर्तिपदादपि । देवत्वादपि विदुषां, गुरुसेवा गरीयसी ॥८८ ॥ अथोचेऽजितनाथस्तं, राज्यमादित्ससे न चेत् । तात! भावयतिर्भूत्वा, तथाप्यास्स्व सुखाय नः ॥ ८९॥ जितशत्रुरपि स्माऽऽह, बन्धो! निर्बन्धकारिणः । सूनोर्मन्यस्व वचनं, भावतोऽपि यतिर्यतिः ॥९०॥ साक्षादयं तीर्थकरोऽस्यैव तीर्थे तवेप्सितम् । सेत्स्यतीति प्रतीक्षस्वाऽत्युत्सुको वत्स! मा स्म भूः ॥ ९१ ॥ एकस्य धर्मचक्रित्वं, चक्रित्वमपरस्य च । सूनोः पश्यन् लप्स्यसे त्वं, सुखं सर्वसुखाधिकम् ॥९२॥ व्रतोत्सुकोऽपि तद्वाचं, सुमित्रः प्रत्यपद्यत । सतां ह्यलझ्या गुर्वाज्ञा, मर्यादोदन्वतामिव ॥ ९३ ॥ जितशत्रुरथ प्रीत, उत्सवेन महीयसा । अजितस्वामिनो राज्याभिषेकमकरोत् स्वयम् ॥९४ ॥ मुमुदे मेदिनी सर्वा, तस्य राज्याभिषेकतः । विश्वत्राणक्षमे नेतर्याप्ते कः प्रीयते न हि? ॥१५॥ यौवराज्ये च सगरमजितस्वाम्यपि न्यधात् । द्वैतीयीकीमिव निजां, सौहृदः ॥९६ ॥ श्रीमानजितनाथोऽपि, जितशत्रोस्तदैव हि । ऋद्ध्या महत्या विधिवच्चक्रे निष्क्रमणोत्सवम् ॥९७ ॥ ऋषभस्वामितीर्थस्थस्थविराणामथान्तिके। जितशत्रुः परिव्रज्यां, शिश्रिये मुक्तिमातरम् ॥९८ ॥ बहिरङ्गानिव जयन्नन्तरङ्गानरीस्ततः । अखण्डितं राज्यमिव, पालयामास स व्रतम् ॥ ९९ ॥ उत्पन्नकेवलज्ञानः,शैलेशीध्यानमास्थितः । क्षीणाष्टकर्मा स प्राप,क्रमेण परमं पदम् ॥१००॥ १ समुद्राणां मर्यादा इव। २ शरीरम् 282828282828282828282828282 अजितजिनराज्याभिषेकः तत्पितुर्दीक्षा च। ॥ ७० ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy