SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाका तृतीयः पुरुषचरिते सर्गः अजितसगरचरितम् । ॥७२॥ 288888888888888888888888 चतुरं विक्रममाणैरीशितुस्तस्य वाजिभिः । वाह्यालीभूमिवत् सर्वाः, समाचक्रमिरे दिशः ॥११४ ॥ अजितस्वामिनः सैन्ये, पत्तीनामनसामपि । सङ्ख्यां कर्तुमलं कश्चिन्नोर्मीणामिव वारिधौ ॥११५ ॥ निषादिनः सादिनश्च, रथिनः पत्तयोऽपि च । बभूवुः प्रक्रियामात्रं, भर्तुर्दोर्वीर्यशालिनः ॥ ११६ ॥ अद्वैतेऽपि स ऐश्वर्ये, जातु नोत्सेकमादधे । न चाऽवलेपमकरोदतुलेऽपि हि दोर्बले ॥११७॥ रूपे चाप्रतिरूपेऽपि, नेशः सुभगमान्यभूत् । लाभेन विपुलेनापि, न भेजे चोन्मदिष्णुताम् ॥११८ ॥ अन्यैरपि मदस्थानैर्नाऽऽससाद मदं विभुः । तृणाय प्रत्युतामंस्त, सर्वं जानन्ननित्यताम् ॥ ११९ । ॥त्रिभिर्विशेषकम् ॥ एवं च पालयन् राज्यं, कौमारात् प्रभृति प्रभुः । त्रिपञ्चाशत्पूर्वलक्षी, सुखमेवाऽत्यवाहयत् ॥१२०॥ | विसृज्याऽन्येधुरास्थानी, रहःस्थानमुपेयिवान् । ज्ञानत्रयधरः स्वामी, स्वयमेवमचिन्तयत् ॥१२१ ॥ अद्यापि हि कियद् भुक्तप्रायभोगफलैरपि । स्वकार्यविमुखैः स्थेयमस्माभिर्गृहवासिभिः? ॥१२२॥ त्रातव्योऽयं मया देशो, रक्षणीयमिदं पुरम् । वासनीयास्त्वमी ग्रामाः, पालनीया इमे जनाः ॥१२३॥ वर्द्धनीया हस्तिनोऽमी, पोषणीया इमे हयाः । भरणीया अमी भृत्यास्ताश्चामी वनीपकाः ॥१२४ ॥ पोष्या अमी सेवकाश्च, रक्ष्याश्चामी शरण्यगाः । सम्भाष्याः पण्डिताश्चामी, सत्कार्याः सुहृदस्त्वमी॥१२५ ॥ अनुग्राह्या मन्त्रिणोऽमी, उद्धार्या बन्धवोऽप्यमी । रञ्जनीयास्त्वमी दारा, लालनीयास्त्वमी सुताः ॥ १२६ ॥ इति प्रतिक्षणमपि, परकार्यैः समाकुलः । क्षपयत्यखिलं जन्मी, मानुषं जन्म निष्फलम् ॥१२७॥ 8282828282828282828282828285 अजितजिनस्य दीक्षासंकल्पः। ॥७२॥ १ रथानाम् । २ गजवाहाः । ३ अश्ववाराः । ४ अभिमानम्। ५ गर्वम् । ६ अनन्यसमाने। ७ सभाम् । ८ याचकाः।
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy