SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम् । ॥६२॥ 282828282828282828282828286 आदेशाद् भूपतेस्तस्य, तस्यां, पुर्यां तु जज्ञिरे । स्थाने स्थाने महामञ्चा, विमानानीव नाकिनाम् ॥५६३ ॥ प्रत्य-गृहमासंश्च, तोरणा रत्नभाजनैः । स्थितैरायातदेवेभ्यो, ज्योतिष्कैरिव कौतुकात् ॥५६४॥ प्रतिरथ्यं रजःशान्त्यै, निषेकः कुङ्कमाम्बुभिः । चक्रे विलेपनमिव, भुवो मङ्गलसूचकम् ॥५६५ ॥ पदे पदे नाटकानि, सङ्गीतानि पदे पदे । पदे पदे तूर्यनादाः, पौरैर्विदधिरे मुदा ॥५६६ ॥ अशुल्क दण्डामभटप्रवेशामकरां च ताम् । महोत्सवमयी राजा, दशाहं विदधे पुरीम् ॥५६७॥ शुभेऽहनि नरेन्द्रोऽथ, सुत-भ्रातृजयोस्तयोः । आदिशन्नामकरणोत्सवाय स्वनियोगिनः ॥५६८ ॥ पटैर्घनानेकपुटैस्तदाऽतन्यत मण्डपः । भानोः करैरनाविष्टः, पार्थिवाज्ञाभयादिव ॥५६९ ॥ स्तम्भे स्तम्भे च कदलीस्तम्भास्तत्राऽशुभन् भृशम् । पुष्पकोशैर्वितन्वानाः, पद्मखण्डमिवाऽम्बरे ॥५७० ॥ विचित्रैश्चक्रिरे तत्र, पुष्पैः पृष्पगृहाणि च । आश्रितानि श्रियाऽश्रान्तं, मधुकर्येव रक्तया ॥५७१ ॥ हंसरोमाञ्चितैस्तूलपूर्णैर्दारुमयैरपि । स आसनैः सनाथोऽभून्मण्डपः खमिवोडुभिः ॥५७२ ॥ मण्डपो नृपतेरेवं, सद्यश्चक्रेऽधिकारिभिः । विमानमिव शक्रस्य, त्रिदशैराभियोगिकैः ॥५७३॥ हर्षान्नराश्च नार्यश्च, मङ्गल्यद्रव्यपाणयः । तत्राऽऽयाता यथास्थानमुपावेश्यन्त वेत्रिभिः ॥५७४ ॥ कौमेनाङ्गरागेण, ताम्बूलैः कुसुमैरपि । सच्चक्रिरे नियुक्तांस्तान्, स्वबन्धूनिव गौरवात् ॥५७५ । नेदुर्मङ्गलतूर्याणि, वर्याणि मधुरैः स्वरैः । उच्चेरुर्मङ्गलगिरः, परितः कुलयोषिताम् ॥५७६ ॥ पवित्राः प्रादुरासंश्च, मन्त्रोद्गारा द्विजन्मनाम् । प्रारेभिरे च गन्धर्वैर्वर्द्धमानादिगीतयः ॥५७७॥ १क्रेयवस्तुग्राह्यकरदण्डरहिताम्। 182828282828282828282828282 जितशत्रुराजविहितोऽजितजिन-सगरचक्रिजन्मोत्सवः। ॥६२॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy