SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ६३ ॥ REDERERERERERERERERERERERI वैतालिकैरनुत्तालैश्च जयजयारवः । उदारैस्तत्प्रतिरवैर्मण्डपोऽपि जगाविव ॥ ५७८ ॥ गर्भस्थितस्य माताऽस्य, नाऽक्षद्यूते जिता मया । इति सूनोरजित इत्यकार्षीन्नाम भूपतिः ॥ ५७९ ॥ महेन महता भ्रातुष्पुत्रस्याऽपि स्वपुत्रवत् । नरेश्वरः सगर इत्यकरोन्नाम पावनम् ॥ ५८० ॥ उत्कृष्टलक्षणशतैरुपलक्ष्यमाणौ, क्षोणीसमुद्धरणकर्मसहौ कुमारौ । राजा भुजाविव निजावपरौ प्रपश्यन्, पीयूषमग्न इव सौख्यमखण्डमाप ॥ ५८१ ॥ इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि अजितस्वामितीर्थकर - सगरचक्रधरजन्मवर्णनो नाम द्वितीयः सर्गः ॥ 筑 REDEREREREREREREDERERERERY द्वितीयं पर्व द्वितीयः सर्गः अजित सगर चरितम् । नामकरणम् । ॥ ६३ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy