SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः ॥६१॥ अजितसगरचरितम् । 282828282828282828282828282! पौरगन्धर्ववनितागीततालमनोरमम् । सङ्गीतकानि विदधुर्विबुधानामिव स्त्रियः ॥५५० ॥ ॥चतुर्भिः कलापकम् ॥ कौसुम्भेनोत्तरीयेण, चारुनीरङ्गिकाजुषः । सन्ध्याभ्रच्छन्नपूर्वाशामुखलक्ष्मीमलिम्लुचाः ॥५५१॥ मेनाङ्गरागेण, विशेषितवपुःश्रियः । विकस्वराम्भोजवनपरागेणेव निम्नगाः ॥५५२ ॥ ईर्यासमितिशालिन्य, इव न्यड्मुख-लोचनाः । स्वशीलेनेवामलेन, नेपथ्येन विराजिताः ॥५५३ ॥ पुष्प-दूर्वासनाथानि, पूर्णपात्राणि पाणिषु । बिभ्राणाश्चाऽऽययुस्तत्र, पौरेभ्यकुलयोषितः ॥५५४ ॥ ॥चतुर्भिः कलापकम् ॥ अक्षतैरिव मुक्ताभिः, पात्राण्यापूर्य चारुभिः । सामन्ताः केचिदाजग्मुर्मङ्गलाय महीपतेः ॥५५५ ॥ रत्नाभरणसम्भारानपरे परमर्द्धयः । जितशत्रोरुपनिन्युः, शतमन्योरिवाऽमराः ॥५५६ ॥ महा_णि दुकूलानि, केचिदानिन्यिरे पुनः । व्यूतानि कदलीसूत्रैबिससूत्रैरिवाऽथवा ॥५५७ ॥ केचिच्च ढोकयामासुः, स्वर्णराशिं महीपतेः । जृम्भकामरनिर्मुक्तवसुधारासहोदरम् ॥५५८ ॥ दिग्गजानां युवराजानिव शौंडीर्यशालिनः । मत्ताननेकपानेकेग्नेकशः पर्यढोकयन् ॥५५९ ॥ बन्धूनिवोच्चैःश्रवसः, सूर्याश्वानामिवाऽनुजान् । आनिन्युजिनो वाजवरिष्ठानपरे नृपाः ॥५६०॥ राज्ञो वेश्माङ्गणं जज्ञे, विशालमपि सङ्कटम् । नृपोपायनयानैस्तैर्हृदयं प्रमदैरिव ॥ ५६१॥ प्रतीयेषोपायनानि, तेषां च प्रीतये नृपः । किं हि न्यूनं तस्य यस्य, देवदेवः स्वयं सुतः? ॥५६२॥ १ अवगुण्ठनम् । २ नद्यः । ३ सहितानि। ४ इन्द्रस्य । ५ वेगोत्तमान् । ६ प्रतिजग्राह । 282828282828282828282828282 जितशत्रुराजविहितोऽजितजिन-सगरचक्रिजन्मोत्सवः ॥६१ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy