SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ २९ प्रकारान्तरेण गुरोः षट्त्रिंशद्गुणाः । अविकत्थणो अमायी थिरपरिवाडी गहियवक्को ॥२४१॥ जियपरिसो जियनिदो मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो नाणाविहदेसभासन्नु ॥२४२॥ पंचविहे आयारे जुत्तो सुत्तत्थ-तदुभयविहिन्नू । आहरण-हेउ-उवनय-नयनिउणो गाहणाकुसलो ॥२४३॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥२४४॥' पुष्पमालायामपि प्रकाशितं मलधारिश्रीहेमचन्द्रसूरिभिः देसकुलजाइरूवी, संघयणधिइजुओ अणासंसी । अविकत्थणो अमाई, थिरपरिवाडी गहिअवक्को ॥३३०॥ બહુ નહી બોલનારા, માયારહિત, સ્થિરસૂત્રોવાળા, ગ્રાહ્યવાક્યવાળા, પર્ષદાને જીતનારા, નિદ્રા પર વિજય પામેલા, મધ્યસ્થ, દેશ-કાળ-ભાવને જાણનારા, હાજરજવાબી, વિવિધ દેશની ભાષાને જાણનારા, પાંચ આચારથી યુક્ત, સૂત્ર-અર્થ-તંદુભયની વિધિને જાણનારા દૃષ્ટાન્ત-હેત-ઉપનય-નયમાં નિપુણ, સમજાવવામાં કુશળ, સ્વસમયપરસમયને જાણનારા, मी२, तस्वी, प्रत्यारी, सौभ्य - सेंzडो गुथी युत (गुरु) प्रवयननो सार કહેવા માટે યોગ્ય છે.” પુષ્પમાળામાં પણ માલધારી શ્રી હેમચન્દ્રસૂરિ મહારાજે કહ્યું છે - "हेश-गुण-ति-३५वाणा, संघय-वृति युत, साशंसा २रित, बहु नहीं बोलना२, માયા રહિત, સ્થિર સૂત્રોવાળા, ગ્રાહ્યવાક્યવાળા, પર્ષદાને જીતનારા, નિદ્રાનો જયો १. अविकत्थनः अमायी स्थिरपरिपाटि: ग्राह्यवाक्यः ॥२४१॥ जितपर्षद् जितनिद्रः मध्यस्थः देशकालभावज्ञः । आसन्नलब्धप्रतिभः नानाविधदेशभाषाज्ञः ॥२४२॥ पञ्चविधे आचारे युक्तः सुत्रार्थतदुभयविधिज्ञः । आहरण-हेतूपनयनयनिपुणः ग्राहणाकुशलः ॥२४३॥ स्वसमयपरसमयविद् गम्भीरः दीप्तिमान् शिवः सोमः । गुणशतकलितः युक्तः प्रवचनसारं परिकथयितुम् ॥२४४॥ २. देशकुलजातिरूपी, संहननधृतियुतः अनाशंसी । अविकत्थनः अमायी, स्थिरपरिपाटिः ग्राह्यवाक्यः ॥३३०॥
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy