SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्रकारान्तरेण गुरोः षट्त्रिंशद्गुणाः । सत्तीं पुरिसं खित्तं वत्थं नाउं पउंजए वायं । गणजोग्गं संसत्तं सज्झाए सिक्खणं जाणे ॥५४५॥ आयारे सुयविणए विक्खिवणे चेव होइ बोधव्वा । दोसस्स परिघाए विणए चउहेस पडिवत्ती ॥५४६॥' अन्यथाऽपि गुरोः षट्त्रिंशद्गुणा भवन्ति तद्यथा-१) देशयुतः २) कुलयुतः ३) जातियुतः ४) रूपयुतः ५) संहननयुतः ६) धृतियुतः ७) अनाशंसी ८) अविकथन: ९) अमायी १०) स्थिरपरिपाटि: ११) उपादेयवचनः १२) जितपर्षत् १३) जितनिद्रः १४) मध्यस्थः १५) देशज्ञः १६) कालज्ञः १७) भावज्ञः १८) आसन्नलब्धप्रतिभः १९) नानाविधदेशभाषाज्ञः २०-२४) पञ्चविधाचारयुक्तः २५) सूत्रार्थतदुभयविधिज्ञः २६-२९) दृष्टान्तहेतूपनयनयनिपुणः ३०) प्रतिपादनशक्तियुक्तः ३१-३२) स्वसमयपरसमयविद् ३३) गम्भीरः ३४) दीप्तिमान् ३५) शिवः ३६) सोमश्चेति । तदुक्तं बृहत्कल्पभाष्ये देसकुलजाइरूवी संघयणी धिइजुओ अणासंसी । વસ્તુને જાણીને વાણીનો પ્રયોગ કરે (આ પ્રયોગમતિસમ્પત છે.) ગણયોગ્યને જાણે, સંસક્તને જાણે, સ્વાધ્યાયને જાણે, શિક્ષા કરવાનું જાણે (આ સંગ્રહપરિજ્ઞાસમ્પત છે.) આચાર, શ્રુત, વિક્ષેપણ, દોષપરિઘાત આ ચાર પ્રકારે વિનયમાં પ્રતિપત્તિ છે.” બીજી રીતે પણ ગુરુના ૩૬ ગુણો છે - ૧) ઉત્તમ દેશમાં જન્મેલા, ૨) ઉત્તમ हुणमा ४न्भेसा, 3) उत्तम तिमा ४न्भेला, ४) उत्तम. ३५वाणा, ५) उत्तम संघयावा , ६) धैर्यवाणा, ७) अपेक्षा२डित, ८) गर्ड नहीं बोलना, ८) माया विनाना, १०) સૂત્રાર્થ સ્થિર થયા હોય, ૧૧) ગ્રાહ્યવચનવાળા, ૧૨) પર્ષદા ડરતી હોય, ૧૩) નિદ્રાને ®ती होय, १४) मध्यस्थ होय, १५) हेशने , १६) अने , १७) भावने रो, १८) ४२४१७, १८) विविध देशानी भाषा , २०-२४) पंयायार पाणे, २५) सूत्र-अर्थ-तमय , २६-२८) दृष्टान्त-हेतु-उपनय-नयम डोशियार डोय, उ०) सभवानी शति. होय, 31-3२.) स्वर्शन५२६शनने 90, 33) मार डोय, ૩૪) તેજસ્વી હોય, ૩૫) કલ્યાણરૂપ હોય, ૩૬) સૌમ્ય હોય. બૃહત્કલ્પભાષ્યમાં કહ્યું छ - "देश-दु-ति युत, ३५वान्, भभूत संघयावा, वृतियुत, साशंसा विनाना, १. शक्तिं पुरुषं क्षेत्रं वस्तु ज्ञात्वा प्रयुनक्ति वाचम् । गणयोग्यं संसक्तं स्वाध्याय शिक्षणं जानाति ॥५४५॥ आचारे श्रुतविनये विक्षिपणे, एव भवति बोद्धव्या । दोषस्य परिघाते विनयः, चतुर्धेषा प्रतिपत्तिः ॥५४६॥ २. देशकुलजातिरूपी संहननी धृतियुतः अनाशंसी ।
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy