SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ २७ गुरोः षट्त्रिंशद्गुणाः। 'विणओ य चउब्भेओ छत्तीस गुणा इमे गुरुणो ॥५४०॥ आयार १ सुय २ सरीरे ३ वयणे ४ वायण ५ मई ६ पओगमई ७ । एएसु संपया खलु अट्ठमिया संगहपरिण्णा ८ ॥५४१॥ चरणजुओ मयरहिओ अनिययवित्ती अचंचलो चेव । जुगपरिचिय उस्सग्गी उदत्तघोसाइ विन्नेओ ॥५४२॥ चउरंसोऽकुंटाई बहिरत्तणवज्जिओ तवे सत्तो । वाई महुरत्तऽनिस्सिय फुडवयणो संपया वयणे ॥५४३॥ जोग्गो परिणयवायण निज्जविया वायणाए निव्वहणे । ओग्गह ईहावाय धारण मइसंपया चउरो ॥५४४॥ ગુણી કરવાથી ૩૨ થાય છે અને ચાર પ્રકારનો વિનય, આ ગુરુના ૩૬ ગુણ છે. मायार, श्रुत, शरीर, वयन, वायना, भति, प्रयोगमति. मा बधामा सम्पत्. मा भी સંગ્રહપરિજ્ઞાસમ્પત્. ચારિત્રયુક્ત, મદરહિત, અનિયતવૃત્તિવાળા, ચંચળતા રહિત (આ આચારસમ્પત છે.) યુગમાં સૌથી વધુ શ્રુતને જાણે, સૂત્રોથી પરિચિત, ઉત્સર્ગાદિને જાણે, ઉદાત્તદોષ વગેરે પૂર્વક બોલે (આ શ્રુતસમ્પત છે.) પ્રમાણયુક્ત શરીરવાળા, લુલા-લંગડા न डोय, पडे। न डोय, त५ ४२॥ श मेवा डोय ( शरीरसम्पत् छे.) पाही, मधुर બોલનારા, પક્ષપાત રહિત બોલનારા, સ્પષ્ટવચનવાળા એ વચનસમ્પતુ છે. યોગ્યવાચના આપે, પરિણત વાચના આપે, અર્થના નિર્વાહક, વાચનાના નિર્વાહક (આ વાચનાસમ્પત્ छ.) अवार्ड, S&l, अपाय, घा२९॥ से या२ मतिसम्पत् छे. शति, पुरुष, क्षेत्र, १. विनयश्च चतुर्भेदः षट्त्रिंशद्गुणा इमे गुरोः ॥५४०॥ आचारः श्रुतं शरीरे वचने वाचना मतिः प्रयोगमतिः । एतेषु सम्पदः खलु अष्टमा सङग्रहपरिज्ञा ॥५४१॥ चरणयुतो मदरहितोऽनियतवृत्तिरचञ्चल एव । युगपरिचितः उत्सर्गी उदात्तघोषादिः विज्ञेयः ॥५४२॥ चतुरस्रोऽकुण्टादिः बधिरत्ववर्जितः तपसि शक्तः । वादी मधुरत्वानिश्रितः स्पष्टवचनः सम्पदो वचने ॥५४३॥ योग्यो परिणतवाचनो निर्यापको वाचनाया निर्वाहने । अवग्रह ईहापायो धारणा मतिसम्पच्चतस्रः ॥५४४॥
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy