SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २८० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ८८३ श्रिग सेवायाम् । सन्निकर्षयोः । ८८४ णींग प्रापणे । ९०७ मिदृग् ९०८ मेदृग मेधा८८५ हंग् हरणे । हिंसयोः । ८८६ भंग भरणे । ९०९ मेधृग सङ्गमे च । ८८७ धुंग धारणे । ९१० शृधूग् ९११ मृधूग उन्दे । ८८८ डुकंग करणे । ९१२ बुधग बोधने । ८८९ हिक्की अव्यक्ते शब्दे । ९१३ खनूग अवदारणे । ९१४ दानी अवखण्डने । ८९० अञ्चूग गतौ च । ९१५ शानी तेजने । ८९१ डुयाग याञ्चायाम् । ९१६ शपी आक्रोशे । ८९२ डुपची पाके । ८९३ राजृग् ८९४ टुभ्राजि दीप्तौ । ९१७ चाग पूजा-निशामनयोः । ९१८ व्ययी गतौ । ८९५ भजी सेवायाम् । ८९६ रनी रागे। ९१९ अली भूषण-पर्याप्ति-वारणेषु । ८९७ रेदृग् परिभाषण-याचनयोः । ९२० धावूग गति-शुद्ध्योः । ८९८ वेग् गति- ज्ञान-चिन्ता ९२१ चीवृग् झषीवत् । निशामन-वादित्र-ग्रहणेषु । ९२२ दाशृग् दाने । ८९९ चतेग याचने । ९२३ झषी आदान- संवरणयोः । ९०० प्रोग पर्याप्तौ । ९२४ भेग भये । ९०१ मिग मेधा-हिंसयोः । ९२५ प्रेग चलने च । ९०२ मेगु सङ्गमे च । ९२६ पषी बाधन-स्पर्शनयोः । ९२७ लषी कान्तौ । ९०३ चदेग् याचने । ९०४ ऊबुन्दग् निशामने । ९२८ चषी भक्षणे । ९०५ णिदृग ९०६ णेदृगु कुत्सा | ९२९ छषी हिंसायाम् । ९३० त्विषीं दीप्तौ ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy