SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २८१ ९३१ अषी ९३२ असी गत्या- | ९५५ वृतूङ् वर्तने । दानयोश्च ।। ९५६ स्यन्दौड् सवणे । ९३३ दासृग् दाने । ९५७ वृधूड् वृद्धौ । ९३४ माहग् माने । ९५८ शृधूङ् शब्दकुत्सायाम् । ९३५ गुहौग संवरणे। ९५९ कृपौड् सामर्थे । ९३६ म्लक्षी भक्षणे । ॥ वृत पुतादयः ॥ ॥ इति उभयतोमाषाः ॥ ९६० ज्वल दीप्तौ । ९३७ पुति दीप्ती । ९६१ कुच् सम्पर्चन-कौटिल्य९३८ रुचि अभिप्रीत्यां च । प्रतिष्टम्म-विलेखनेषु । ९३९ घुटि परिवर्तने । ९६२ पल ९६३ पथे गतौ । ९४० रुटि ९४१ लुटि । ९६४ क्वथे निष्पाके । ९४२ लुठि प्रतीपाते । ९६५ मथे विलोडने । ९४३ श्विताङ् वर्णे । ९६६ षद्ल विशरण-गत्यवसा९४ जिमिदाङ् स्नेहने । दनेषु । ९४५ अिश्विदाइ ९६७ शलं शातने । ९४६ अिष्विदाङ् मोचने च । ९६८ बुध अवगमने । ९४७ शुभि दीप्तौ । ९६९ टुवमू उद्गिरणे । ९४८ क्षुमि संचल्ने । ९७० भ्रम चलने । ९४९ णमि ९५० तुमि ९७१ क्षर संचलने । हिंसायाम्। ९७२ चल कम्पने । ९५१ सम्म विश्वासे । ९७३ जल घात्ये । ९५२ अंशूर ९५३ संसूङ अक्- | ९७४ टल ९७५ ट्वल वैकुव्ये । संसने । | ९७६ छत स्थाने । ९५४ ध्वंसू गतौ च ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy