SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ८२६ मेवृङ् ८२७ म्लेवृड् सेवने । ८२८ रेवृड् ८२९ पवि गतौ । ८३० काशृड् दीप्तौ । ८३१ क्रेशि विबाधने । ८३२ भाषि च व्यक्तायां वाचि । ८३३ ईष गति - हिंसा -दर्शनेषु । ८३४ गेषृड् अन्विच्छायाम् । ८३५ येषृड् प्रयले । ८३६ जेषृङ् ८३७ णेषृड् ८३८ एटड् ८३९ द्वेषृड् गतौ । ८४० रेटङ् ८४१ हेटड् अव्यक्ते शब्दे । ८४२ पर्षि स्नेहने । ८४३ घुषुङ् कान्तीकरणे । ८४४ संसूङ् प्रमादे । ८४५ कासृड् शब्दकुत्सायाम् । ८४६ भासि ८४७ टुभ्रासि ८४८ दुम्लासृड् दीप्तौ । ८४९ रासृङ् ८५० णासृङ् शब्दे । ८५१ णसि कौटिल्ये । ८५२ भ्यसि भये । ८५३ आङः शसुङ् इच्छायाम् । ८५४ ग्रसूङ् ८५५ ग्लसूङ् अदने । ८५६ घसुड् करणे । ८५७ ईहि चेष्टायाम् । ८५८ ८६० ८६२ ८६४ अहुड् ८५९ लिहि गतौ । गर्हि ८६१ गल्हि कुत्सने । वर्हि ८६३ वल्हि प्राधान्ये । बर्हि ८६५ बल्हि परि भाषण - हिंसा - च्छादनेषु । वेहड् ८६७ जेह‍ ८६६ ८६८ वाड् प्रयले । ८६९ द्राड् निक्षेपे । ८७० ऊहि तर्के । ८७१ ८७२ गाहौड् विलोडने । ग्लहौड् ग्रहणे । ८७३ वहुङ् ८७४ महुङ् वृद्धौ । ८७५ दक्षि शैघ्रये च । ८७६ धुक्षि ८७७ धिक्षि सन्दी २७९ पन-क्लेशन - जीवनेषु । ८७८ वृक्षि वरणे । ८७९ ८८० ८८१ शिक्षि विद्योपादाने । मिक्षि याञ्चायाम् । दीक्षि मौण्ड्येज्योपनयननियम - व्रतादेशेषु । ८८२ ईक्षि दर्शने । ॥ इति आत्मनेभाषाः ॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy