SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २६५ 'आऊः परस्य शास आसः क्वावेव इस्' स्यात् । आशीः । स्वावित्येवआशास्ते ॥१२०॥ योः प्वव्याने लुक् ।४।४।१२१॥ पी यवर्जव्यञ्जनादौ च परे 'य्वोच्क् स्यात् । क्नोपयति, स्मातम्, देदिवः, कण्डूः । य्वर्जनं किम् ? क्नूय्यते ॥१२१॥ कृतः कीर्तिः ।४।४।१२२॥ 'कृतणः कीर्तिः' स्यात् । कीर्तयति ॥१२२॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपन्नशब्दानुशासन रुघुवृत्तौ चतुर्थस्याध्यायस्य धतुर्पः पादः समाप्तः ॥४४॥ दुर्योधनोर्वीपतिजैत्रबाहु- गृहीतचेदीशकरोऽवतीर्णः । अनुग्रहीतुं पुनरिन्दुवंश, श्रीभीमदेवः कित भीम एव ॥१६॥ ॥ चतुर्थोऽध्यायः समाप्तः ॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy