SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २६६ श्रीसिद्भहेमचन्द्रशब्दानुशासनम् ॥ ॐ अर्ह नमः ॥ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचित-धातुपाठः । २७ २८ or » Tv9 v भू सत्तायाम् । पां पाने । घ्रां गन्धोपादाने । मां शब्दा-ऽग्निसंयोगयोः । छां गतिनिवृत्तौ । म्नां अभ्यासे । दां दाने । जिं ९ जिं अभिभवे । १० किं क्षये। ई १२ , १३ ₹ १४ | सुं गतौ । धं स्थैर्ये च । सुं प्रसवैश्वर्ययोः । स्मूं चिन्तायाम् । १९ गू २० धू सेचने । ___ औस्वृ शब्दोपतापयोः । हूं वरणे । व २४ व कौटिल्ये। सं गतौ । २६ प्रापणे च । त पवन- तरणयोः । टूधे पाने । दैव् शोधने । ध्य चिन्तायाम् । ग्लैं हर्षक्षये । म् गात्रविनामे । धै न्यङ्गकरणे । ३ स्वप्ने । तृप्तौ । कैं ३७ - ३८ ₹ शब्दे । ष्ट्य ४० स्त्र्यै सजाते च । बैं खदने । मैं ४३ 5 ४४ सैं क्षये। 4 ४६ 4 पाके । 4 ४८ ओवै शोषणे । ष्ण वेष्टने । फक नीचैर्गतौ । तक हसने । तकु कृच्छ्रजीवने । शुक गतौ । M ५३
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy