SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्मृशादि-सृपो वा ।४।४।११२॥ स्पृश-मृश-कृष-तृप-दृपां सृपश्च स्वरात् परो धुडादौ प्रत्यये 'अदन्तो वा स्यात्, अकिति' । प्रष्टा, स्पर्धा; म्रष्टा, मर्टा; क्रष्टा, की त्रप्ता, ता; द्रप्ता, दर्ताः सप्ता, सप्त ॥११२॥ इस्वस्य तः पित्कृति ।४।४।११३॥ इस्वान्तस्य धातोः पिति कृति 'त् अन्तः' स्यात् । जगत् । इस्वस्येति किम् ? ग्रामणीः । कृतीति किम् ? अजुहवुः ॥११३॥ अतो म आने ।४|४११४॥ घातोविहिते आने ‘अतो मोऽन्तः' स्यात् । पचमानः । अत इति किम् ? शयानः ॥११४॥ आसीनः ।४।४।११५॥ आस्तेः परस्य 'आनस्यादेरीनिंपात्यते' । आसीनः, उदासीनः ॥११५।। ऋतां विडतीर ।।४११६॥ ऋदन्तस्य धातोः क्छिति प्रत्यये 'ऋत इर' स्यात् । तीर्णम्, किरति ॥ ओष्ठ्यादर ४४११७॥ धातोरोठ्यात् परस्य 'ऋतः कित्युर् स्यात् । पू, बुभूति, वुदूर्षते ।। इसासः शासोङ्-व्याने ४११८॥ 'शास्तेरासोऽङि क्छिति व्यजनादौ च परे इस्' स्यात् । अशिषत, शिष्ट । अव्यजन इति किम् ? शासति ॥११८॥ क्वौ ४१११९॥ 'शास आसः क्वी इस्' स्यात् । मित्रशीः ॥११९॥ आङः ।४।४।१२०॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy