SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५६ श्रीसियमचन्द्रशम्दानुशासनम् कित इति किम् ? वरिता ॥५७॥ उवर्णात् ॥४॥४५॥ उवर्णान्तादेकस्यराद् विहितस्य 'कित आदिरिट् न' स्यात् । युतः, लूनः । कित इत्येव- यविता, लविता ॥५८॥ ग्रह-गुहश्च सनः ।४।४५९॥ आभ्यामुवर्णान्ताच विहितस्य ‘सन आदिरिद् न' स्यात् । जिघृक्षति, जुधुक्षति, रुसषति ॥५९॥ स्वार्थे ।४।४॥३०॥ 'स्वार्थस्य सन आदिरिट् न' स्यात् । जुगुप्सते ॥६०॥ डीय-श्यैदितः क्तयोः ॥४॥४॥६॥ डीयतेः श्वेरैदियश्च धातुभ्यः 'परयोः क्त-क्तवत्वोरादिरिद् न' स्यात् । डीनः, डीनवान् शूनः, शूनवान; त्रस्तः, वस्तवान् ॥६१॥ वेटोऽपतः ॥४॥२॥ अपतो विकल्पितेटो धातोरेकस्वरात् 'परयोः क्तयोरादिरिट् न' स्यात् । रखः, रखवान् । अपत इति किम् ? पतितः ॥२॥ सं-नि-वेरर्दः ४॥३३॥ एभ्यः पराद् अः 'परयोः क्तयोरादिरिद् न' स्यात् । समर्णः, समपर्णवान्; न्याः, न्यर्णवान्। व्यर्णः, व्यर्णवान् । संनिवेरिति किम् ? अर्दितः ॥६॥ अविदूरेऽभः ॥४ ॥ अमेः पराद् अः 'परयोः क्तयोरविदूरेऽये आदिरिट् न' स्यात् । अभ्यपूर्णः, अभ्यर्णवान् । अविदूर इति किम् ? अभ्यर्वितो वीन: शीतेन ॥६४||
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy