SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अच्छर्दिष्यत्; तितृत्सति, तितर्दिषति । असिच इति किम् ? अकर्तीत् ।। गमोऽनात्मने ।४।४५१॥ गमः परस्य ‘स्ताधशितः सादेरिट् स्यात्, न त्यात्मनेपदे' । गमिष्यति । अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् ? संगसीष्ट ॥५१॥ स्नोः ।४।४५२॥ स्नोः परस्य 'स्ताघशितोऽनात्मनेपदे आदिरिद् स्यात् । प्रस्नविष्यति । अनात्मन इत्येव- प्रास्नोष्ट ।।५२॥ क्रमः ।४।४५३॥ क्रमः परस्य 'स्तायशित आदिरिद् स्यात्, अनात्मनेपदे । क्रमिष्यति, प्रक्रमितुम् । अनात्मन इत्येव- प्रकंस्यते ॥५३॥ तुः ॥४॥४॥५४॥ अनात्मनेपदविषयात् क्रमः परस्य 'तु-स्ताशित आदिरिट्' स्यात् । क्रमिता । अनात्मन इत्येव- प्रक्रन्ता ॥५४॥ न वृद्भ्यः ॥४॥४॥५५॥ वृदादिपञ्चकात् परस्य 'स्ताधशित आदिरिट् न' स्यात, न घेदसावात्मनेपदनिमित्तम् । वयंति, विवृत्सति; स्यन्त्स्यति, सिस्यन्त्सति ॥५५।। एकस्वरादनुस्वारेतः ॥४॥५६॥ एकस्वरादनुस्वारेतो धातोविहितस्य 'स्तापशित आदिरिद् न स्यात् । पाता । एकस्वरादिति किम् ? अवधीत् ॥५६॥ अवर्ण-पूर्णगः कितः ।।४५७॥ ऋवर्णान्ताद् धातोः श्रेलोध एकस्वराद् विहितस्य 'कित आदिरिद् न' स्यात् । वृतः, तीा, विदः, ऊर्तुत्वा । एकस्वरादित्येव- जागरितः ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy