SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीसिखडेश्चन्द्रशन्दानुशासनम् २५७ प्रगल्म इति किका कृयू- गयात् । कटं दुखEN वर्तेर्वृत्तं ग्रन्ये ।४।४॥६५॥ वृतेर्ण्यन्तात् ते 'वृत्तं ग्रन्यविषये निपात्यते' । वृत्तो गुणश्छात्रेण । ग्रन्य इति किम् ? वर्तितं कुष्कुमम् ॥६५॥ धृष-शसः प्रगल्भे ।४।४॥६६॥ आभ्यां परयोः 'क्तयोरादिः प्रगल्म एवार्य इट् न' स्यात् । धृष्टः, विशस्तः । प्रगल्म इति किम् ? धर्षितः, विशसितः ॥६६॥ कषः कृच्छ्र-गहने ॥४॥६७॥ अनयोरर्थयोः कवेः 'परयोः क्तयोरादिरिट् न' स्यात् । कष्टं दुःखम्, कष्टोऽग्निः, कष्टं वनं दुरवगाहम् । कृच्छ्रगहन इति किम् ? कषितं स्वर्णम् ॥६७।। घुषेरविशन्दे ।४४६८॥ अविशब्दार्थाद् घुषेः 'परयोः क्तयोरादिरिट् न' स्यात् । घुष्य रज्जुः, घुष्टवान् । अविशब्द इति किम् ? अवघुषितं वाक्यम् ॥६॥ बलि-स्यूले दृढः ४४६९॥ बलिनि स्यूठे धार्ये दृहेदृहर्वा तान्तस्य 'दृढो निपात्यते । दृढः । बलि-स्थूल इति किम् ? दृहितम्, इंहितम् ॥६९॥ क्षुब्य-विरिय-स्वान्त-वान्त-लग्न-म्लिष्ट-फाण्ट-वाद-परिवृद्ध मन्थ-स्वर-मनस-तमस्-सक्ताऽसष्टाऽनायास-भृश प्रभो ।४४७०॥ 'एते तान्ता मन्यादिष्वर्येषु यथासङ्ख्यमनिटो निपात्यन्ते । क्षुब्धः समुद्रः, क्षुब्धं वालवः, विरिब्धः स्वरः, स्वान्तं मनः, ध्वान्तं तमः, लग्नं सक्तम्, लिष्टमस्पथ्म, फाण्टमनायाससाध्यम्, वाढं भृशम्, परिवृट प्रभुः ॥७०॥ आदितः ।४४७१॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy