SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धोमधनशम्यानुशासनम् २३५ न तु य्वन्तात् । पुतित्वा, योतित्वा; दिघुतिषते, दियोतिषते; लिखित्वा, लेखित्वा; लिलिखिषति, ल्लेिखिषति । वाविति किम् ? वर्तित्वा । व्यञ्जनादेरिति किम् ? उषित्वा । अय्व इति किम् ? देवित्वा ॥२५॥ उति शवोऽयः क्तो भावाऽऽरम्भ ।४॥३॥२६॥ उति उपान्त्ये सति शव:म्योऽदादिभ्यश्च परी भायाऽऽरम्भयोः ‘क्त-क्तवतू सेटी वा किद्वत्' स्याताम् । कुधितम्, कोधितमनेन; प्रकुचितः, प्रकोचितः; प्रकुचितवान्, प्रकोचितवान् । रुदितम्, रोदितमेभिः; प्ररुदितः, प्ररोदितः; प्ररुदितवान् प्ररोदितवान् । उतीदि किम् ? श्चितितमेभिः । शवाय इति किम् ? प्रगुधितः । भावाऽऽरम्म इति किम् ? रुचितः ॥२६॥ ___ न डीङ्-शीट्-पूर-धृषि-विदि-स्विदि-मिदः ।४।३।२७॥ एभ्यः परी 'सेटौ क्त क्तवतू किडन' स्याताम् । इयितः, इयितवान; शयितः, शयितवान्, पवितः, पवितवान्। प्रधर्षितः, प्रधर्षितवान्; प्रक्ष्वेदितः, प्रक्ष्वेदितवान्। प्रस्वेदितः, प्रस्वेदितवान्ः प्रमेदितः, प्रमेदितवान् । सेटावित्येवडीनः, डीनवान् ॥२७॥ मृषः क्षान्तो ।४॥३॥२८॥ क्षमाऽमृषः 'सेटी क्त क्तवतू किन्न' स्याताम् । मर्षितः, मर्षितवान् । क्षान्ताविति किम् ? अपमृषितं वाक्यम् ॥२८॥ क्त्वा ॥४॥३॥२९॥ 'धातोः क्त्वा सेट् किन्न' स्यात् । देवित्वा । सेडित्येव- कृत्वा ॥२९॥ स्कन्द-स्पन्दः ॥४॥३॥३०॥ आभ्याम् ‘क्त्वा किद्वन्न' स्यात् । स्कन्त्वा, स्यन्त्वा ॥३०॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy