SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २३४ श्रीसिदहेमचन्द्रशब्दानुशासनम् 'विजेरिट डिद्वत्' स्यात् । उद्विजिता । इडिति किम् ? उद्वेजनम् ॥१८॥ वोर्णोः ।४॥३॥१९॥ 'ऊर्णोरिड् वा डिद्वत्' स्यात् । प्रोणुविता, प्रोणविता ॥१९॥ शिदवित् ।४।३॥२०॥ 'धातोर्विद्वर्जः शित् प्रत्ययो डिद्वत्' स्यात् । इतः, क्रीणाति । अविदिति किम् ? एति । शिदिति किम् ? चेषीष्ट ॥२०॥ इन्थ्यसंयोगात् परोक्षा किद्वत् १४॥३॥२१॥ इन्धेरसंयोगान्ताच्च परा 'अवित्परोक्षा किद्वत्' स्यात् । समीधे, निन्युः । इन्थ्यसंयोगादिति किम् ? समंसे ॥२१॥ स्वोर्नवा ॥४॥३॥२२॥ स्वजेः 'परोक्षा वा किद्वत्' स्यात् । सस्वजे, सस्वजे ॥२२॥ ज-नशो न्युपान्त्ये तादिः क्त्वा ॥४॥२३॥ जन्तात् नशेश्च न्युपान्त्ये सति 'तादिः क्त्वा किद्वता' स्यात् । रक्त्वा, रङ्क्त्वा ; नष्ट्वा, नट्वा । नीति किम् ? भुक्त्वा । उपान्त्य इति किम् ? निक्त्वा । तादिरिति किम् ? विभज्य ॥२३॥ ऋत्-तृष-मृष-कृश-वच-लुच-य-फा सेट् ॥४॥३॥२४॥ न्युपान्त्ये सत्येभ्यो 'वा क्त्वा सेट् किद्वत्' स्यात् । ऋतित्वा, अर्तित्वा; तृषित्वा, तर्षित्वा; मृषित्वा, मर्षित्वा; कृशित्वा, कर्शित्वा; वचित्वा, वञ्चित्वा; लुचित्वा, लुश्चित्वा; श्रथित्वा, श्रन्यित्वा; गुफित्वा, गुम्फित्वा । न्युपान्त्य इति किम् ? कोथित्वा, रेफित्वा । सेडिति किम् ? वक्त्वा ॥२४॥ वो व्यञ्जनाऽऽदेः सन् चाज्य-वः ४३३२५॥ वौ उदित्युपान्त्ये सति व्यजनादेर्धातोः परः ‘क्त्वा सन् च सेटी किवता स्यातां
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy