SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २३६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् क्षुध-किश-कुष-गुष-मृड-मृद-वद-वसः ॥४॥३॥३१॥ एभ्यः ‘क्त्वा सेट् किद्वत्' स्यात् । क्षुधित्वा, विशित्वा, कुषित्वा, गुधित्वा, मृडित्वा, मृदित्वा, उदित्वा, उषित्वा ॥३१॥ रुद-विद-मुष-ग्रह-स्वप-प्रच्छः सन् च ।४॥३॥३२॥ एभ्यः क्त्वा सन् च किद्वत्' स्यात् । रुदित्वा, रुरुदिषति; विदित्वा, विविदिषति; मुषित्या, मुमुषिषति; गृहीत्या, जिघृक्षति, सुत्या, सुषुप्सति; पृष्ट्या, पिपृच्छिषति ॥३२॥ नामिनोऽनिट् ॥४॥३॥३३॥ 'नाम्यन्ताद्धातोरनिट् सन् किद्वत्' स्यात् । चिचीपति । अनिडिति किम् ? शिशयिषते ॥३३॥ उपान्त्ये ४॥३॥३४॥ नामिन्युपान्त्ये सति 'धातोः सन् अनिट् किद्वत्' स्यात् । बिभित्सति ॥३४॥ सिजाशिषावात्मने ।४।३॥३५॥ नामिन्युपान्त्ये सति धातोरात्मनेपदविषयावनिटी 'सिजाशिषी किद्वत्' स्याताम् । अभित्त, मित्सीष्ट । आत्मने इति किम् ? असाक्षीत् ॥३५॥ ऋवर्णात् ॥४॥३॥३६॥ ऋवर्णान्ताद् धातोरनिटावात्मनेपदविषयौ 'सिजाशिषौ किद्वत्' स्याताम् । अकृत, कृषीट; अतीर्थ, तीर्षीट ॥३६॥ गमो वा ४३३३३७॥ गमेरात्मनेपदविषयौ 'सिजाशिषी किवता' स्याताम् । समगत, समगस्त; संगसीट, संगसीष्ट ॥३७॥ हनः सिन् ।४।२३॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy