SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् परिवीय ॥७८॥ यजादि-वचेः किति ।४।१७९॥ 'यजादेववेश्च सस्वरान्तस्था किति परे वृत्' स्यात् । ईजुः, ऊयुः, ऊचुः । कितीति किम् ? यक्षीष्ट ॥७९॥ स्वपेर्यङ्-डे च ।४1१1८०॥ 'स्वपेर्यङि से किति च परे सस्वरान्तस्था य्वृत्' स्यात् । सोषुप्यते, असूषुपत् सुषुप्सति ॥८॥ ज्या-व्यधः विडति ।४।११८१॥ 'ज्या व्यधोः सस्वरान्तस्था किति डिति वृत्' स्यात् । जीयात्, जिनाति, विध्यात्, विध्यति ॥८१॥ व्यचोऽनसि ।४।१८२॥ 'व्यचेः सस्वरान्तस्था अस्वर्जे डिति वृत्' स्यात् । विचति । अनसीति किम् ? उरुव्यचाः ॥८२॥ वशेरयडि ४११८३॥ 'वशेः सस्वरान्तस्था अयडि छिति वृत्' स्यात् । उष्टः, उशन्ति । अयडीति किम् ? वावश्यते ॥८॥ ग्रह-वस्व-प्रस्ज-प्रच्छः ।४191८४॥ “एषां सस्वरान्तस्था विति वृत्' स्यात् । जगृहः, गृह्णाति; वृक्णः, वृश्चति: भृष्टः, भृज्जति; पृटः, पृच्छा ॥४॥ व्ये-स्यमोर्यडि ४११८५॥ 'व्येग्-स्यमोः सस्वरान्तस्था यङि वृत्' स्यात् । वेवीयते, सेसिमीति ॥५॥ चायः की ।४1१1८६॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy