SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २०९ 'चायो यडि कीः' स्यात् । चेकीतः ॥८६॥ द्वित्वे हवः ।४।११८७॥ 'द्वेगो द्वित्वविषये सस्वरान्तस्था य्वृत्' स्यात् । जुहूषति ॥८७॥ णी :-सनि ।४191८८॥ 'ह्वेगः सस्वरान्तस्था उपरे सम्परे च णौ विषये प्वृत्' स्यात् । अजूहवत्, जुहावयिषति ॥८॥ श्वेर्वा ।४।११८९॥ 'श्वेः सस्वरान्तस्था ऊपरे, सन्परे णौ विषये वृद्धा' स्यात् । अशूशवत्, अशिश्वयत्; शुशावयिषति, शिश्याययिषति ॥८९॥ वा परोक्षा-यङि ।४।१।९०॥ 'श्वः सस्वरान्तस्था परोक्षायोवृद्वा' स्यात् । शुशाव, शिश्वाय । शोशूयते, शेश्वीयते ॥१०॥ प्यायः पीः१४११९१॥ 'प्यायः परोक्षा-योः पीः' स्यात् । आपिप्ये, आपेपीतः ॥११॥ तयोरनुपसर्गस्य ।।११।९२॥ 'अनुपसर्गस्य प्यायेः क्त क्तवतोः पीः' स्यात् । पीनम्, पीनवन् मुखम् । अनुपसर्गस्येति किम् ? प्रप्यानो मेघः ॥१२॥ आडोऽन्यूयसोः ।४।११९३॥ 'आङः परस्य प्यायेरन्मावूधसि पार्ये क्तयोः परतः पीः' स्यात् । आपीनोऽन्युः, आपीनमूधः । अन्यूधसोरिति किम् ? आप्यानश्चन्द्रः । आऊ एवेति नियमात्- प्राप्यानमूधः ॥१३॥ स्फायः स्फी वा ४९४॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy