SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् भू-स्वपोरदुतौ |४|१|७० ॥ 'भू-स्वपोः परोक्षायां द्वित्वे पूर्वस्य यथासंख्यमदुती' स्याताम् । बभूव, सुष्वाप ॥७०॥ ज्या व्ये- व्यधि-व्यचि-व्ययेरिः |४|१|७१ ॥ एषां परोक्षायां द्वित्वे 'पूर्वस्य इः' स्यात् । जिज्यौ, संविव्याय विव्याध, विव्याच, विव्यथे ॥ ७१ ॥ २०७ " यजादि-वश् वचः सस्वरान्तस्था वृत् |४|१|७२ ॥ - 'यजादेर्वश्-वचोश्च परोक्षायां द्वित्वे पूर्वस्य सस्वरान्तस्था इ उ ऋरूपा प्रत्यासत्त्या स्यात्' । इयाज, उवाय, उवाश, उवाच ॥७२॥ न वयो यू |४|१| ७३ ॥ 'वेगो वयो य् परोक्षायां य्वृत् न' स्यात् । ऊयुः ॥७३॥ वेरयः |४|१|७४ | 'वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां य्वृन' स्यात् । ववैौ । अय इति किम् ? उवाय ||७४ | 'ज्यो वेगश्च यपि य्वृन' स्यात् । प्रज्याय, प्रवाय ॥ ७६ ॥ व्यः |४|१|७७ ॥ अविति वा |४|१|७५ ॥ 'वेगोऽयन्तस्याऽविति परोक्षायां वृद्वा न स्यात् । ववुः, ऊवुः ॥७५॥ ज्यश्च यपि |४|१|७६ ॥ 'व्यो यपि य्वृन्न' स्यात् । प्रव्याय ॥७७॥ संपर्वा |४|१|७८ ॥ आभ्यां परस्य 'व्यो यपि य्वृद्वा न स्यात् । संव्याय, संवीय परिव्याय,
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy