SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् वृद्धिरैदौत् |३|३|१॥ . 'आ आर् ऐ औ, एते प्रत्येकं वृद्धिः स्युः । मार्ष्टि, कार्यम्, नायकः, औपगवः ॥१॥ १६३ गुणोऽरेदोत् |३|३|२|| 'अर् एत् ओत्, एते प्रत्येकं गुणः' स्युः । करोति, चेता, स्तोता ॥२॥ क्रियाऽर्यो घातुः | ३|३|३॥ कृतिः क्रिया पूर्वापरीभूता, साऽर्थो यस्य स 'धातुः' स्यात् । भवति, अत्ति, गोपायति, जुगुप्सते, पापच्यते, पुत्रकाम्यति, मुण्डयति, जवनः ||३|| न प्रादिरप्रत्ययः | ३ |३|४॥ 'प्रादिर्धातोरवयवो न स्यात् ततः पर एव धातुरित्यर्थः, न चेत् ततः परः प्रत्ययः' । अभ्यमनायत, प्रासादीयत् । प्रादिरिति किम् ? अमहापुत्रीयत् । अप्रत्यय इति किम् ? औत्सुकायत ॥४॥ अवौ दा-धौ दा १३।३।५॥ 'दाघारूपी धातू अविती दा' स्याताम् । दाम् - प्रणिदाता । देङ् - प्रणिदयते । डुदांग्क् - प्रणिददाति । दोंच् - प्रणिद्यति । ट्वें - प्रणिधयति । । । डुधांग्क् - प्रणिदधाति । अवाविति किम् ? दांव् - दातं बर्हिः । दैव् - अवदातं मुखम् ॥५॥ वर्तमाना - तिव् तस् अन्ति, सिव् यस् थ, मिव् वस् मस्; ते आते अन्ते, से आये ध्वे, ए वहे महे |३|३|६ ॥ इमानि वचनानि 'वर्तमाना' स्युः ||६|| सप्तमी - यात् याताम् युस्, यास् यातम् यात, याम्
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy