SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६४ श्रीसिद्धहेमचन्द्र शब्दानुशासनम् ॥ याव याम; ईत ईयाताम् ईरन्, ईथास् ईयाथाम् ईध्वम्, ईय ईवहि ईमहि | ३ | ३|७|| इमानि वचनानि 'सप्तमी' स्युः ॥७॥ पञ्चमी - तुव् ताम् अन्तु, हि तम् त, आनिव् आवव् आमवू; ताम् आताम् अन्ताम्, स्व आथाम् ध्वम्, ऐव् आवहैव् आमहैव् | ३|३|८|| इमानि वचनानि 'पञ्चमी' स्युः ॥८॥ ह्यस्तनी - दिव् ताम् अन्, सिव् तम् त, अम्बू व म; त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि ||३|३॥९॥ इमानि वचनानि 'ह्यस्तनी' स्युः ||९|| एताः शितः | ३ | ३ ॥१०॥ 'एताश्चतस्रः शितो ज्ञेयाः' । भवति, भवेत्, भवतु, अभवत् ||१०|| अद्यतनी - दि ताम् अन्, सि तम् त, अम् व म; त आताम् अन्त, थास्, आथाम् ध्वम्, इ वहि महि |३|३|११॥ इमानि वचनानि 'अद्यतनी' स्युः ||११|| परोक्षा - णव् अतुस् उस्, थव् अथुस् अ, णव व म; ए आते इरे, से आये ध्वे, ए वहे महे | ३ | ३|१२॥ इमानि वचनानि 'परोक्षा' स्युः ||१२|| आशी:- क्यात् क्यास्ताम् क्यासुस्, क्यास् क्यास्तम्
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy