SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३०५ ratan-t.pm5 2nd proof तथा अन्त्यावस्थायां पित्रादीनां [श्राद्धविधौ] सर्वेष्वपि नियमेषु च सहसाऽनाभोगाद्याकारचतुष्कं चिन्त्यम्, [श्राद्धविधौ] तयणु हरिसुल्लसंतो [चे.वं.म./१९४गा.] पित्रादिनिमित्तं प्रतिज्ञातं सद्यो व्ययितव्यम्, इति विषये। सर्वेष्वपि नियमेषु च आगारचतुष्कं चिन्त्यमिति विषये। मुखकोशश्चाष्टपुटः कार्यः, इति विषये। खाद्य-स्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्वं भोज्यमिति विषये। ऋणसम्बन्धव्यवहारविषये। यथा तथा शपथादिकं न विदध्यात्, इति विषये । निर्माल्यविचारः। असदारम्भवतः सदारम्भस्य सुतमां विहितत्वादिति विषये। श्राद्धविधिलिखितावश्यकचूण्ाद्यागमोक्तः पौषधविधिपाठः। श्रावकाणां दशवैकालिकादिसिद्धान्तपठनविषये । ३०५ ३०५ नित्यं पर्वसु वा वर्षमध्ये तथा ऋणसम्बन्धे हि अलिएण व सच्चेण वा, यदि च प्राक् केनापि [श्राद्धविधौ] [श्राद्धविधौ] [श्रा.वि.वृत्तौ] [श्रा.वि.दिनकृत्याधिकारे] mmmmmm ३०५ ३०६ राजादेस्तु विधापियतुः [यो.शा./प्र.३वृत्तौ] ३०७ ३०९ ३०९ इह जम्मि दिणे सावओ उवासगदसासु णं दुविहे धम्मे पण्णत्ते लद्धढे गहियटे गोयमा ! जो गिलाणं पडिअड तत्थ जइ देसओ आहारपोसहिओ [श्रा.वि.पर्वकृत्याधिकारे] [समवायाङ्गे] [स्थानाङ्गे] [राजप्रश्नीये] [भग./श्राद्धविधौ] [प्रति.अवचूर्णी ] mmmmmmm ३०९ ३०९ ३०९ ग्लानस्य प्रतिचरणे महापुण्यमिति विषये । पौषधे भोजनाक्षराणि। ये केचन पौषधे भोजनं न स्वीकुर्वते, तेषामेव पूर्वजानां वाक्यम् । कारणमपेक्ष्य चतुर्मासकानन्तरं साधूनामुपधिग्रहणविषये। जो पुण आहारपोसहो [पौ.प्र./जि.व.सूरिकृत] ३१० गच्छे सबालवुड्ढे, [बृ.भा./४२९३] ३१०
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy