SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ratan-t.pm5 2nd proof साधर्मिक वात्सल्यप्रभावनाऽक्षराणि । गृहस्थैस्तु गुरुभक्त्या देवगुर्वादिपुरतः स्वस्तिकादिरचनां कर्तव्यानि, साधुस्तान्यचनवन्दनादीनि मनसाऽपि न प्रार्थयेत् । देवपूजाविधिविचाराः । द्रव्यभावाभ्यां शुचिर्गृहे गृहचैत्ये, इति विषये । पोषणे पोरुष्यादिप्रत्याख्याने वा देवमर्चयतो न दन्तधावनापेक्षेत्यक्षराणि । अन्यतीर्थिका हि पञ्चामृतमध्ये मधु गणयन्ति, श्रावकैस्तु तत्स्थाने इक्षुरसो ज्ञेयः, इति विषये । भगवतोऽङ्गे तिलककरणानुक्रमः । स्वगृहचैत्यढोकितचोक्षपूगीफलनैवेद्यादि विक्रयोत्थं पुष्पभोगादिविषये । ज्ञानद्रव्य - देवद्रव्य - साधारणद्रव्यविषये श्रावकानां व्यवस्थाविषये । देवज्ञानादेर्देयविषये । देवादिदेयं सम्यगेवार्ण्यमिति विषये । निस्संकिय १, निक्कंखिय २, अच्चणं सेवणं चेव, शुचिरिति- मलोत्सर्ग...... ततः पवित्रमृदुगन्ध ..... न च दुकूलं...... आश्रयन् दक्षिणां शाखां, सुगन्धिमधुरैर्द्रव्यैः, उपवासपौरुष्यादिप्रत्याख्यानिनस्तु ततो घृत - १ इक्षुरस - २ ततः सुन सरससुरहिचन्दण [ उत्त/ अ.२८/३१गा. ] [ श्राद्धवि./१८गा. ] [ श्राद्धविधी ] [ श्राद्धविधी ] [ श्राद्धविधौ ] [ श्राद्धविधी ] [ श्राद्धविधौ ] [ श्राद्धविधौ ] [ श्राद्धविधी ] [ श्राद्धविधी ] [ श्राद्धविधौ ] तथा स्वगृहचैत्यढौकित [ श्राद्धविधी ] [ श्राद्धविधी ] ज्ञानद्रव्यं हि देवद्रव्यवन्न तस्माद्देवज्ञानादेर्देयं क्षणमपि न स्थाप्यम्, [ श्राद्धविधौ ] तथा देवादिदेयं सम्यगेवार्ण्यम्, [ श्राद्धविधी ] ३०० ३०१ ३०१ ३०१ ३०१ ३०२ ३०२ ३०२ ३०२ ३०२ ३०३ ३०३ ३०४ ५१
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy