SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वविषये। साधूनां चित्रिते उपाश्रये वस्तुं न कल्पत इत्यक्षराणि। ३१० ३११ ratan-t.pm5 2nd proof ३११ चउद्दस दस य अभिन्ने नो कप्पड़ निग्गंथाण वा कप्पड़ निग्गंथाण वा निद्दोस सदोसे वा तरुगिरिनदीसमुद्दा तिगमाईया गच्छा, सच्चित्तरुक्खमूले, थंडिल्ल असति अद्धाणु भयवं बीयपमुहासु पंचसु [बृ.भा./१३२५] [बृ.सू./२०] [बृ.सू./२१] [बृ.सू./२४२८] [बृ.सू./२४२९] [बृ.सू./१६३०] [नि.भा./१९१७] [नि.भा./१९१८] [म.नि.सू.] ३११ ३११ ३११ ३१२ ३१२ ३१२ अस्थि णं भंते ! सदा समितं सुहुमे सिणेहकाए पवडति? [भ./श.१/उ.६] ३१२ गच्छपरिमाणविषये। साधूनां तरोरधो विटुत्सर्गः कर्तुं न कल्पते, इत्यक्षराणि । पञ्चपा आराध्यत्वे हेतुः।। दिवसेऽपि प्रथमचरमचतुर्घटिकयोर्बहिः पात्रादि न स्थाप्यं, बहिर्न गन्तव्यं, यतस्तदा सूक्ष्मः स्नेहकायः प्रपतति, इति विषये। त्रिविधाहारे जलमेव कल्पते, द्विविधाहारादौ मधु-गुडादिस्वाद्यं द्राक्ष-शर्करादिजलं तक्रादि च न कल्पते, इति विषये । भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्तेति विषये। साध्वीनां विहारविषये। अयं लोकः कीदृशाकारः कथं च व्यवस्थित इति विचारः। अथ का भूमिः ? कियदधः सचित्ता? इति विचारः। दक्खापाणाईयं, [ना.ग.प्रत्या.भा.] ३१३ तित्थकराइयपूअं जत्थ य गोअम ! साहू, [वि.भा./१२१९] [म.नि./मू.७०] ३१३ ३१३ वेत्रासनसमोऽधस्तात्, [यो.शा./प्र.४/१०५श्लो .] ३१३ कठिना पृथ्वी शीतातपादिशस्त्रयोगे.... [ मे.सू./पिं.वि.वृत्तौ] जस्स सचित्तरुक्खस्स [निशीथचूर्णी ] ३१४ ३१४
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy