SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २] [श्रीविचाररत्नाकरः उवासगपडिमा-] सव्वधम्मरुई यावि भवइ, तस्स णं बहूई सीलव्वय जाव सम्म पट्टवियाइं भवंति, से णं सामाइयदेसावगासियं सम्मं अणुपालइत्ता भवति, से णं चाउद्दसट्ठम जाव अणुपालइत्ता भवति, से णं एगराइयं उवासगपडिमं णो सम्म अणुपालइत्ता भवति, चउत्था उवासगपडिमा ४। अहावरा पंचमा उवासगपडिमा सव्वधम्मरुई यावि भवति, जाव से णं एगरातियं उवासगपडिमं सम्मं अणुपालइत्ता भवति से णं असिणाणए वियडभोई मउलियडे दिया बंभयारी रत्तिं परिमाणकडे से णं एतारूवेणं विहारेणं विहरणमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं पंच मासे विहरेज्जा, पंचमा उवासगपडिमा ५। अहावरा छट्ठा उवासगपडिमा सव्वधम्मरुई यावि भवति, जाव से णं एगरातियं उवासगपडिमं सम्म अणुपालइत्ता भवति, से णं असिणाणवियडभोई मउलियडे रातोवरायं बंभयारी सचित्ताहारे से अपरिणाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे विहरेज्जा, छट्ठा उवासगपडिमा ६। अहावरा सत्तमा उवासगपडिमा सव्वधम्मरुईया वि भवति, जाव रायोवरायं बंभयारी सच्चित्ताहारे से परिणाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्तमासे विहरेज्जा, सत्तमा उवासगपडिमा ७।अहावरा अट्ठमा उवासगपडिमा सव्वधम्मरुई यावि भवति, जाव रातोवरातं बंभयारी भवति, सच्चिताहारे से परिणाते भवति, आरंभे से परिणाते भवति, पेस्सा से अपरिणाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अट्ठमासे विहरेज्जा, अट्ठमा उवासगपडिमा ८। अहावरा णवमा उवासगपडिमा सव्वधम्मरुई यावि भवइ, जाव आरंभे से परिणाते भवति, पेस्सा से परिणाता भवति, उद्दिट्ठभत्ते से अपरिणाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं णवमासे विहरेज्जा, णवमा उवासगपडिमा ९। अहावरा दसमा उवासगपडिमा सव्वधम्मरुई यावि भवति, पेस्सा से परिणाता भवति, उद्दिट्ठभत्ते से परिणाते भवति, से णं खुरमुंडे छिहलिधारए वा तस्स णं आभट्ठस्स समाणस्स कप्पंति दुवे १. द.श्रु./मू.४१ । २. द.श्रु./मू.४२ । ३. द.श्रु./मू.४३ । ४. द.श्रु./मू.४४ । ५. द.श्रु./मू.४५ । ६.द.श्रु./मू.४६ । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy