SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरेऽपरेतटे ॥ तृतीयस्तरङ्गः॥ यद्वदनकन्दरोदरसमुत्थितः श्रुतमृगाधिराजयुवा। व्यापादयति भवद्विपमुन्मत्तं स जयताद् गणभृत् ॥१॥ अथ श्रीदशाश्रुतस्कन्धविचारा यथा-तत्र च श्रावकप्रतिमास्वरूपं लिख्यते १से किं तं किरियावादी यावि भवति तंजहा-आहियवादी आहियपण्णे आहियदिट्ठी सम्मावादी णियावादी अत्थि परलोगवादी अत्थि इह लोए अस्थि परलोगे अस्थि माता अस्थि पिता अत्थि अरहंता अस्थि चक्कवट्टी अस्थि बलदेवा अत्थि वासुदेवा अत्थि सुकडदुक्कडाणं फलवित्तिविसेसे सुचिण्णा कम्मा सुचिण्णफला भवंति दुच्चिणा कम्मा दुच्चिणफला भवंति सफले कल्लाणपावए पच्चायांति जीवा अस्थि णिरया अस्थि देवा अत्थि सिद्धा से एवं वादी एवं पण्णे एवं दिट्ठी छंदरागमतिणिविट्ठे यावि भवति से भवति महिच्छे जाव उत्तरगामिए नेरइए सुक्कपक्खिए आगमेस्साणं सुलभबोधिए यावि भवति, से तं किरियावादी । सव्वधम्मरुई यावि भवइ, तस्स णं बहूणि सीलव्वयगुणविरमणपच्चक्खाणपोसहोववासाइं णो सम्मं पट्ठविताइं भवंति, पढमा उवासगपडिमा १। अहावरा दोच्चा उवासगपडिमा-सव्वधम्मरुई यावि भवति, तस्स णं बहूणि सीलव्वय जाव पट्टविताइं भवंति, से णं सामाइयं देसावगासियं णो सम्मं अणुपालित्ता भवति, दोच्चा उवासगपडिमा २।अहावरा तच्चा उवासगपडिमा-सव्वधम्मरुई यावि भवइ तस्स णं बहूई सील जाव सम्मं पट्टविताइं भवंति, से णं सामाइयं देसावगासियं सम्म अणुपालइत्ता भवति, से णं चाउद्दसट्टमुट्ठिपुण्णिमासिणीसु पडिपुण्णं पोसहं णो सम्मं अणुपालेत्ता भवति, तच्चा उवासगपडिमा ३। [ अहावरा चउत्था १. द.श्रु./मू.३६ । २. द.श्रु./मू.३७ । ३. द.श्रु./मू.३८ । ४. द.श्रु./मू.३९ । ५. द.श्रु./मू.४० । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy