SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरेऽपरतटे तृतीयस्तरङ्गः] २६१ भासाओ भासितए तं जहा जाणं जाणं अजाणं वा णो जाणं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं दसमासे विहरेज्जा, दसमा उवासगपडिमा १०। अहावरा एक्कारसमा उवासगपडिमा सव्वधम्मरुई यावि भवइ, जाव उद्दिट्ठभत्ते से परिणाते भवति, से णं खुरमुंडे वा लुत्तसिरए वा गहितायारभंडगणेवत्थे जारिसे समणाणं णिग्गंथाणं धम्मे पण्णते तं सम्मं काएणं फासेमाणे पालेमाणे पुरतो जुगमायाए पेहमाणो दट्ठण तसे पाणे उद्धट्ट पायं रीएज्जा साहट्ट पायं रीएज्जा वा तिरिच्छं वा पायं कट्ट रीएज्जा संति परकम्मे संजतामेव परक्कमेज्जा णो उज्जुयं गच्छेज्जा केवलं से णाए पेज्जबंधणे अव्वोच्छिण्णे भवति, एवं से कप्पति णायाणुवित्तिए, एत्थ णं तस्स पुव्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे कप्पइ से चाउलोदणे पडिग्गहित्तए णो से कप्पति भिलिंगसूवे पडिग्गहित्तए, तत्थ णं तस्स पुव्वाउत्ते भिलिंगसूवे पच्छाउते चाउलोदणे कप्पति से भिलिंगसूवे पडिग्गहित्तए णो कप्पति चाउलोदणे पडिग्गहित्तए, तत्थ णं पुव्वागमणेणं दो वि पुव्वाउत्ताई कप्पंति दो वि पडिग्गहित्तए, तस्स पुव्वागमणेणं दो वि पच्छाउत्ताइं णो से कप्पंति दो वि पडिग्गहित्तए, जे से तत्थ पुव्वागमणेणं पुव्वाउत्ते से कप्पति पडिग्गहित्तए, जे से तत्थ पुव्वागमणेणं पच्छाउत्ते णो से कप्पड़ पडिग्गहित्तए । तस्स णं गाहावतिकुलं पिंडवायपडियो अणुप्पविट्ठस्स कप्पति एवं वदित्तए समणोवासगस्स पडिमापडिवण्णस्स भिक्खं दलयह, तं चेतारूवेणं विहारेणं विहरमाणं केइ पसित्ता वदेज्जा-के आउसो तुमेसि वत्तव्वे सिया समणोवासए पडिमापडिवण्णए अहमंसीति वत्तव्वं सिया, से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं एक्कारसमासे विहरेज्जा, एक्कारसमा उवासगपडिमा ११। एताओ थेरेहिं भगवंतेहिं एक्कारसउवासगपडिमाओ पण्णत्ताओ त्ति बेमि । छट्ठा दसा सम्मत्ता ॥ अथैतच्चूर्णिर्यथाकिरियावादी वि भवति आहियवादी एवं चेव अत्थित्तेण भाणियव्वं जाव से य भवति महिच्छे जहा अकिरियावादिस्स णवरं उत्तरगामिए सुक्कपक्खिए आगमिस्सेणं सुलभबोहीए यावि भवति सव्वधम्मरुई यावि भवति, धर्म:-स्वभाव इत्यनर्थान्तरम् , जीवाजीवयोः यस्य द्रव्यस्य गतिस्थित्यवगाहनादि अहवा सर्वधर्मा आज्ञाग्राह्या १. द.श्रु./मू.४७ । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy