SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ [ श्रीविचाररत्नाकरः १तओ भणियं नाइलेणं जहा मा वच्छ ! तुमं एतेणं परिओसमुवयासु जहा अहयं असइवारेणं परिमुसिओ, अकामनिज्जराए वि किचि कम्मक्खयं भवइ किं पुण जं बालतवेणं, ता एते बालतवस्सिणो दट्ठव्वा जओ णं किंचि उस्सुत्तं मग्गयारित्तमेएसिं पदीसइ । इत्यादि । इति श्रीमहानिशीथचतुर्थाध्ययने २८ पत्रे ॥१०॥ तथा ये आचारादिश्रुतोक्तमन्यथाऽनुतिष्ठन्ति ते यादृशा भवन्ति तल्लिख्यते— तेणं सड्डगेणं हरिवंसतिलयमरगयच्छविणो बावीसइमं धम्मतित्थयरअरिट्ठनेमिनामस्स सयासे वंदणवत्तियाए गएणं आयारंगं अणंतगमपज्जवेहिं पन्नविज्जमाणं समवधारियं, तत्थ य छत्तीसआयरे पन्नवज्जंति तेसिं च णं जे केई साहू वा साहूणि वा अन्नयरमायारमइक्कमेज्जा से णं गारत्थीहिं उवमेयं, अहन्ना समणुट्टेज्जा वायरेज्जा पन्नविज्जा वा तओ णं अनंतसंसारी भवेज्जा । इति श्रीमहानिशीथचतुर्थाध्ययने ३१ पत्रे ॥११॥ यश्च कर्णेऽनिक्षिप्तकर्पासतूलः शेते, तस्य प्रायश्चित्तमित्यक्षराणि लिख्यन्ते— २८] ३ अकएणं कन्नविवरेसु कप्पासगरुवेणं तुयट्टइ संथारंमि ठाएज्जा एएसुं पत्तेगं उवद्वावणं । इति श्रीमहानिशीथसप्तमाध्ययने ६२ पत्रे ॥१२॥ केचिच्च चतुर्दशीं विहाय पौर्णमास्यामुपवासादिकं कुर्वते तदनागमिकम् । यतः ४संते बलवीरियपुरिसक्कारपरक्कमे अट्ठमिचउद्दसीनाणपंचमीपज्जोसवणचाउम्मासिए चउत्थट्ठमछट्टेणं करेज्जा । इति श्रीमहानिशीथसप्तमाध्ययने ६१ पत्रे ॥१३॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशील श्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्याय श्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे श्रीमहानिशीथविचारनामा द्वितीयस्तरङ्ग ॥२॥ १. म.नि/मू.६७७ मध्ये । २. म.नि. / मू. ६८२ मध्ये । ३. म.नि./मू. १३८४ मध्ये । ४. म.नि./ मू. १३८३ मध्ये । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy