SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २५७ श्रीविचाररत्नाकरेऽपरतटे द्वितीयस्तरङ्गः] ____ अथ प्रज्ञांशपदमूलभूतवर्द्धमानविद्यासत्तासूचकगन्धचूर्णसत्तासूचकजिनप्रतिमासत्तासूचकमालारोपणविधिसत्तासूचकाक्षराणि लिख्यन्ते १चउत्थभत्तेण साहिज्जइ एयाए विज्जाए सव्वगओ नित्थारगपारगो होइ, २उवट्ठावणाए वा गणिस्स अणुन्नाए वा सत्तवारा परिजवेयव्वा नित्थारगपारगो होइ, उवट्ठावणाए वा अभिमंतिज्जइ आराहगो भवइ विग्यविणायगा उवसमंति, सूरो संगामे पिसंतो अपराजिओ भवइ, कप्पसम्मत्तीए मंगलवाहिणी खेमवाहिणी भवइ। ३तहा साहुसाहुणीसमणोवासगसड्डियासेससाहम्मियजणचउव्विहेणं पिसमणसंघेणं नित्थारगपारगो भवेज्जा, धन्नो संपुन्नलक्खणो सि तुमं ति उच्चारेमाणेणं गंधमुट्ठीओ घेतव्वाओ, तओ जगगुरूणं जिणिंदाणं पूएगदेसाओ गंधड्ढामिलाणसेयमल्लदामंगहाय सहत्थेणोभयक्खंधेसुमारोवयमाणेणं गुरुणाणीसंदेहमेवं भाणियव्वं जहा भो भो जम्मंतरसंचियगुरुपुन्नपब्भारसुलद्धसुविढत्तसुसहलमणुयजम्मे देवाणुप्पिया ठइयं च णरयतिरियगइदारं तुज्झत्ति । इति श्रीमहानिशीथतृतीयाध्ययने २३ पत्रे ॥८॥ __ यो हि सावद्यानवद्यभाषाविशेषं न जानीते तस्य वक्तुमपि नानुज्ञा किं पुनर्व्याख्यानादि कर्तुम् । तथा हि ४जिब्भकुसीले से णं अणेगहा तं जहा-तित्तकडुकसायमहुराइं लवणाइं रसाइं आसायंते अदिट्ठासुयाइं इहपरलोगोभयविरुद्धाइं सदोसाइं मयारजयारुच्चारणाई अयसब्भक्खाणासंताभिओगाई वा भणंति, असमयन्नू धम्मदेसणापवत्तणेणं य जिब्भाकुसीले णेए , से भयवं ! भासाए विभासियाए कुसीलत्तं भवति ? गोयमा ! भवति । से भयवं ! जइ एवं ता धम्मदेसणं न कायव्वं ? गोयमा ! "सावज्जणवज्जाणं, वयणाणं जो न याणइ विसेसं । वुत्तुं पि तस्स न खमं, किमंग पुण देसणं काउं ॥१॥ इति श्रीमहानिशीथतृतीयाध्ययने २४ पत्रे ॥९॥ अथ केचन मिथ्यात्विकृतं तपोऽनुष्ठानादिकं सर्व व्यर्थं, प्रत्युत कर्मबन्धकारणं, इत्यादि वदन्ति, परं किं कुर्वन्तु ते वराका अनाघ्रातसिद्धान्तगन्धाः आघ्रातसिद्धान्तगन्धा वा, कर्मैकवशगा भूरितरभवभ्रमणभवितव्यतया परिभूयमाना यत्किञ्चिद्वदन्तु , परं सिद्धान्ते त्वेवम् १. म.नि./मू.५९७ मध्ये । २. उत्तिमट्ठपडिवन्ने वा म.नि./मू.५९७ । ३. म.नि./मू.५९८ अपूर्णः । ४. म.नि./मू.६२३ मध्ये । ५. म.नि./मू.६२४ । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy