SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २६] [श्रीविचाररत्नाकरः त्ति, किं तु जो सो एयस्स अचिंतचिंतामणिकप्पभूयस्स महानिसीहसुयक्खंधस्स पुव्वायरिसो आसि तहिं चेव खंडाखंडीए उद्देहियाएहि हेऊहिं बहवे पत्तगा परिसडिया तहा वि अच्चंतसुहुमत्थाइसयं ति इमं महानिसीहसुयक्खंधं कसिणपवयणस्स परमसारभूयं परं तत्तं महत्थं ति कलिऊण पवयणवच्छल्लत्तणेणं बहुभव्वसत्तोवयारियं ति काउं तहा य आयहियट्ठाए आयरियहरियभद्देणं जं तत्थायरिसे दिटुं तं सव्वसम्मत्तीए साहिऊण लिहियं ति, अन्नेहिं वि सिद्धसेणदिवायरवुड्डवाइजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तणेमिचंदजिणदासगणिखमगसव्वरिसिपमुहेहिं जुगप्पहाणसुअहरेहिं बहुमन्नियमिणं ति । इति श्रीमहानिशीथतृतीयाध्ययने २१ पत्रे ॥५॥ यो निरुपधानः श्रुतमधीते स यादृशो भवति तल्लिख्यते २अविणओवहाणेणं चेव पंचमंगलाइं सुअनाणं अहिज्जेज्जा अज्झावेज्जा अज्झावयमाणस्स वा अणुमन्नियमाणेज्जा से णं पियधम्मे ण भवेज्जा दढधम्मे ण भवेज्जा, भत्तिजुत्ते हीलिज्जा सुत्तं हीलिज्जा अत्थं हीलिज्जा सुत्तत्थुभए हीलिज्जा जाव णं गुरुं हीलिज्जा गुरुं आसाएज्जा अतीताणागए वट्टमाणे तित्थयरे आसाएज्जा आयरियउवज्झायसाहुणो जणं आसाएज्जा सुयणाणारिहंतसिद्धसाहू तस्स णं सुदीहकालं अणंतसंसारसागरमाहिंडेमाणस्स तासु तासु असंवुडवियडासु चुलसीलक्खपरिसंखासु सिउसिणमिस्सजोणीसु परियडइ इति । इति महानिशीथतृतीयाध्ययने २२ पत्रे ॥६॥ केचिच्च सामायिकपौषधादि कृत्वाऽनन्तरमीर्यापथिकी प्रतिक्रामन्ति परं तत्कल्पितं ज्ञेयमत्र त्वेवमुक्तमस्ति तद्यथा ३अणाउलचित्ते असुहकम्मक्खवणट्ठा किंचि आयहियं चिइवंदणाई अणुद्वेज्जा तया तयट्टे चेव उवउत्ते से भवेज्जा, जया णं से तयत्थे उवउत्ते भवेज्जा तया णं तस्स परमेगग्गचित्तसमाही हवेज्जा तया चेव सव्वजगज्जीवपाणभूयसत्ताणं जहिट्ठफलसंपत्ती भवेज्जा, ता गोयमा णं अपडिक्कंताए इरियावहियाए न कप्पई चेव काउं किंचि चिइवंदणसज्झायाइयं फलासायमभिक्खंगाणं एएणं अटेणं गोयमा ! एवं वुच्चइ । इति श्रीमहानिशीथतृतीयाध्ययने २२ पत्रे ॥७॥ १. अच्चंतसुमहत्थाइसयं ति प्र. । २. म.नि./मू.६०० । ३. म.नि./मू.५९२ मध्ये । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy