SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरेऽपरतटे ॥ द्वितीयस्तरङ्गः ॥ यद्वदनामृतकुण्डादुदिता मुदितं करोति जननिवहं । अमृतच्छटेव वाणी, स जयति जिनपुङ्गवो वीरः ॥१॥ अथ श्रीमहानिशीथविचारा लिख्यन्ते तत्र च समुदायीकृतसकलपापप्रकृतिभ्योऽप्यसङ्ख्यातगुणं व्रतसंयमखण्डनोत्सूत्रभाषणादरणोपेक्षणोद्भवं पापमित्यभिप्रायो लिख्यते दुप्पडिक्वंताणं निययकम्माणं ण अवेइयाणं मोक्खो घोरतवेणं अज्झोसियाणं वा, अणुसमयं बंधए, कम्मं नत्थि अबंधो उ पाणिणो मोत्तुं सिद्धे अजोगी य सेलेसीसंठिए तहा, सुहं सुहज्झवसाएणं असुहं दुट्ठज्झवसायाओ, तिव्वयरं तिव्वयरेण मंदं मंदेण वा संचिण्णे, सव्वेसिं पावकम्माणं एगीभूयाण जत्तियं रासिं भवे तमसंखगुणं वयतवसंजमचारित्तखंडणविराहणे उस्सुत्तमग्गपन्नवणपवत्तणआयरणोवेक्खणेण य समज्जिणेइ अपरिमाणगुरुतुंगा, महया घणनिरंतरा, पावरासी खयं गच्छे, जहा तं सव्वोवाएहिमायरे ॥ १. पुव्वि दुक्कयदुचिन्नाणं दुप्पडिकंताण निययकम्माणं । न अवेइयाणं मोक्खो, घोरतवेण अज्झोसियाण वा ॥ [म.नि./मू.३३५] अणुसमयं बज्झए कम्मं, नत्थि अबंधो उ पाणिणो । मोत्तुं सिद्धे अजोगी य, सेलेसी संठिये तहा ।। [म.नि./मू.३३६] सुहं सुहज्झवसाएणं, असुहं दुट्ठज्झवसायओ। तिव्वयरेण तु तिव्वयरं, मंदं मंदेण संचिण्णो ।। [म.नि./.३३७] सव्वेसिं पावकम्माणं एगीभूयाणं जेत्तियं रासिं भवे तमसंखगुणं वय-तव-संजम-चारित्तखंडणविराहणेण उस्सुत्तुम्मग्गपन्नवण-पवत्तण-आयरणोवक्खणेण य समज्जिणे [म.नि./मू.३३८] महानिशीथ अ.२ / उ. ३ प्रत्यन्तरे एतादृशः पाठः ।। D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy