SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २४] [श्रीविचाररत्नाकरः १आसवदारे निलंभित्ता, अप्पमादी भवे जया। बंधे सप्पं बहुं वेदे, जइ सम्मत्तं सुनिम्मलं ॥१॥ आसवदारे निलंभित्ता, आणं नो खंडए जया। दसणनाणचरित्तेसु, उज्जुतो य दढं भवे ॥२॥ तया वेए खणं बंधे, पोराणं च सव्वं खवे । अणुइण्णमवि उइरित्ता, निज्जियघोरपरीसहो ॥३॥ आसवदारे निलंभित्ता, सव्वासायणवज्जिओ। सज्झायज्झाणजोगेसुं, धीरवीरतवे रओ ॥४॥ इति श्रीमहानिशीथद्वितीयाध्ययन ८ पत्रे ॥१॥ मैथुनसेवी साधुः सर्वथाऽवन्द्यः । यस्तु तं वन्दते सोऽप्यनन्तसंसारी, इत्यक्षराणि लिख्यन्ते से भयवं ! जे णं केई साहू वा साहूणी वा मेहुणमासेवेज्जा से णं वंदेज्जा ? गोयमा ! जे णं साहू वा साहुणी वा मेहुणं सयमेव अप्पणा सेवेज्ज वा परेहिं उवइसेत्तुं सेवाविज्जा वा सेविज्जमाणं समणुजाणिज्जा वा जे दिव्वं वा माणुसं वा तिरिक्खजोणियं वा जाव णं करकम्माइं सचित्ताचित्तवत्थुविसयं वा विविहज्झवसाएण कारिमाकारिमोवगरणेण मणसा वा वयसा वा काएणं से णं समणे वा समणी वा दरंतपंतलक्खणे अदद्रव्वे अमग्गसामायारी महापावकम्मे णो णं वंदिज्जा णो णं वंदावेज्जा णो णं वंदिज्जमाणं समणुजाणेज्जा तिविहं तिविहेणं जाव णं विसोहिकालं ति । से भयवं ! जे वंदेज्जा से किं लभेज्जा ? गोयमा ! जे तं वंदेज्जा से अट्ठारसण्हं सीलंगसहस्सधारीणं महाणुभागाणं तित्थयरादीणं महती आसायणं कुज्जा, जे णं तित्थयरादीणं आसायणं कुज्जा से णं अज्झवसायं पडुच्च जाव णं अणंतसंसारियत्तं लभेज्जा । ३विप्पहिज्जित्थियं सम्मं सव्वहा मेहुणं पि य । इति श्रीमहानिशीथद्वितीयाध्ययने १३ पत्रे ॥२॥ अथ केचिदुपधानोद्वहनं न स्वीकुर्वते तेऽवश्यं बहुलसंसारिणो वेद्याः । १. आसवदारे..............एताः ४ गाथा [म.नि./मू.३४०तः ३४२] २. म.नि./मू.४१२ । २. म.नि./मू.४१३ पू. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy