SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २२] [ श्रीविचाररत्नाकरः पढंति || ‘एते सा’ गाहा, आणादिया य दोसा भवंति इमे य 'सुयणाण' गाहा, सुअणा अणुवचारतो अभत्ती भवति अहवा सुयणाणभत्तिरागेण असज्झातिते सज्झातियं मा कुणसु उवदोसा एस जं लोगधम्मविरुद्धं च तण्ण कायव्वं, अविहीए पमत्तो लब्भति तो देवया छलेज्ज जहा विज्जासाहवेगुणयाए विज्जा न सिज्झति तहा इहं पि कम्मक्खओ न भवति, वैगुण्यं वैधर्म्यता विपरीतभावेत्यर्थः । धम्मयाए य सुयधम्मस्स एस धम्मो जं असज्झाइए सज्झाइयवज्जणं [ण] करेंतो य सुयणाणं विराहेइ तम्हा मा कुणसु [चोद आह-] जदि दंतअट्ठिमंससोणियादी असज्झाया णणु देहो एयमतो चेव, कहं तेण सज्झायं करेह ? आचार्य आह- 'कामं देह' गाहा, कामं चोदगाभिप्पायअणुमयत्थे सम्मं तम्मयो देहो वि जे सरीरातो 'अवयुत' त्ति पृथग्भावे वज्जणिज्जा जे पुण अणवजुया तत्थ अवज्जणिज्जा इति उपप्रदर्शने एवं लोगे दृष्टं, लोगोत्तरेऽप्येवमित्यर्थः ॥ किं चान्यत्——अब्भंतर' गाहा, अभ्यन्तरा मूत्रपुरीषादी तेहिं चेव उ बाहिरे उवलित्तो कुणइ तो अवण्णं करेइ ॥ इति श्रीनिशीथसूत्रे एकोनविंशत्युद्देशे २० प्रतौ १६ पत्रे | १३४ प्रतौ १२४ पत्रे । चूर्णौ ४२० प्रतौ ३५० पत्रे । इति स्वाध्यायविचारः । अथ यदि परास्वाध्यायविचारोऽपेक्षितस्तदा इतोऽनन्तरमेव पाश्चात्यसूत्राणां भाष्यचूर्णी विलोकनीये ॥९॥ ॥ इति निशीथसूत्रभाष्यचूर्णिविचाराः समाप्ताः ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे श्रीनिशीथविचारनामा प्रथमस्तरङ्गः ॥१॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy