SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरेऽपरतटे प्रथमस्तरङ्गः] २५१ एमेव य समणीणं, वणंमि इयरंमि सत्तबंधाओ। तह वि अद्धावायमाणे, धोत्तूण अहव अण्णत्थ ॥५॥[नि.भा./६१६९] एतेसामण्णतरे, असज्झाए अप्पणो व सज्झायं । जो कुणइ अजयणाए, सो पावइ आणमादीणि ॥६॥[नि.भा./६१७० ] सुयणाणंमि अभत्ती, लोगविरुद्धं पमत्तछलणा य । विज्जासाहणवेगुण्णधम्मयाए य मा कुणसु ॥७॥[ नि.भा./६१७१] [दि दंतअट्ठिमंससोणियादी असज्झाया णणु। देहो एयमतो चेव, कहं तेण सज्झायं करेह ॥८॥] कामं देहावयवा, दंतादी अवजुया तह विवज्जा । अणवजुत्ता उण वज्जा, इति लोए उत्तरे चेव ॥९॥[नि.भा./६१७२ ] अब्भंतरमालिन्ने, कुणंति देवाण अच्चणं लोए। बाहिरमालिन्ने पुण ण कुणइ अवणिइयतत्तेणं ॥१०॥[नि.भा./६१७३] त्ति । एतच्चूणिर्यथा-'जे भिक्खू अप्पणो असज्झाइए' इत्यादि, अप्पणो सरीरसमुत्थे वि असज्झाइए सज्झाओ अप्पणा न कायव्वो । परस्स पुण वायणा दायव्वा महंतेसु गच्छेसु अव्वाउलत्तणओ समणीण य णिच्चोड्डयसंभवे माऽसज्झाओ पुण भविस्सति तेण वायणसुत्ते विही भणति ॥ आयसमुत्थमसज्झाइयस्स इमे भेदा-'आयस' गाहा, एगविहं समणाणं तं च व्रणे भवति, समणीणं दुविहं वणे उडुसंभवं च ॥ इमं व्रणे विहाणं'धोयंमि' गाहा, पढम चिय व्रणो हत्थसयस्स बाहिरतो धोविउं णिप्पोग्गलो कतो ततो परिगलेते तिणि बंधा उक्कोसेणं करेंतो वाएति दुविहं च व्रणसंभवं उडुयं च दुविहे वि एवं पट्टगजयणा कायव्वा ॥ 'समणो' गाहा, व्रणं धोवेइ णिप्पोग्गले हत्थसयबाहिरतो पट्टगं दाउं वाएइ, परिगलमाणे भिण्णे तम्मि पट्टगे तस्सेव उवरिं छारं दाऊण पुणो वि पट्टगं देति वाएति य, एवं ततियं पि पट्टगं बंधेज्ज वायणं च देज्ज, ततो परं परिगलमाणे हत्थसयबाहिरं गंतुं व्रणं पट्टगं च धोवेति, तओ पुणो एतेणेव कमेण वाएति, अहवा अन्नत्थ गंतुं पढंति ॥ ‘एमेव य' गाहा, 'इयरं' ति उडुयं एवं चेव णवरं सत्तबंधा उक्कोसेण कायव्वा तहवि अटुंते हत्थसयबाहिरतो धोविउं पुणो वाएंति । अहवा अण्णत्थ १. निशीथभाष्ये एता गाथा नास्ति, चूर्त्यां चोदकाह- तदनन्तरं जदि.....करेह ? इति पाठोऽस्ति । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy