SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ [श्रीविचाररत्नाकरः __ "जे लहुसएण सीतोदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा दंताणि वा णहाणि वा उच्छोलेज्ज वा पच्छोलेज्ज वा उच्छोलेंतं वा पेच्छोलेंतं वा सातिज्जइ" [नि.सू./७९ ] त्ति । एतद्भाष्यं यथा तिण्णि पसई उ लहुगं, विगडं पुण होति विगतजीवं तु । उच्छोलणा तु तेणं, देसे सव्वे य नायव्वा ॥१॥[नि.भा./८९५ ] आइण्णमणाइण्णा, दुविहा देसंमि होंति नायव्वा । आइण्णावि य दुविहा, निक्कारणओ य कारणओ ॥२॥[नि.भा./८९६ ] भत्तामासे लेवे, कारण निक्कारणे य विवरीयं । मणिबंधाउ करेसुं, जत्तियमेत्तं तु लेवेणं ॥३॥[नि.भा./८९७ ] एवं खलु आइण्णं, तव्विवरीयं भवे अणाइण्णं । चलणादि जाव सिरं, सव्वंमी होंतिऽणाइण्णं ॥४॥[नि.भा./८९८ ] मुहनयणचलणदंता, कक्खसिराबाहुबत्थिदेसा य। परिदाहदुगंछावत्तियं च उच्छोलणा देसे ॥५॥[नि.भा./८९९] एतच्चूणिर्यथा-'जे भिक्खू लहुसएण सीओदगेण' इत्यादि लहुकं-स्तोकं यावत्तिणि पसती सीतोदगं-सीतलं उसिणोदगं-उण्हं वियडं-ववगयजीवं एत्थ सीओदगवियडेहिं सपडिवक्खेहिं चउभंगा सुत्ते य पढमततिया भंगा गहिया दो हत्था हत्थाणि वा दो पादा पादाणि वा बत्तीसं दंता दंताणि वा आसए पोसए य अण्णे य इंदियमुहा मुहाणि वा उच्छोलणं-धोवणं तं पुण देसे सव्वे य णिज्जुत्तिवित्थरो इमो । 'तिण्णि पसती तु' गाहा, गतार्था ॥१॥ 'आइण्णं' गाहा, देसे उच्छोलणा दुविहा-आइण्णा अणाइण्णा य साधुभिराचर्यते या सा आचीर्णा इतरा-तविपरीता. आइण्णा दविहा कारणे णिक्कारणे य, जा कारणे सा दुविहा ॥२॥ 'भत्तामासे लेवे' गाहा, तत्थ भत्तामासे मणिबन्धाउ करेसु त्ति असणलेवाडेण हत्था लेवाडिया ते मणिबन्धातो जाव धोवति एसा भत्तामासे इमा लेवे 'जत्तियमेत्तं तु लेवेणं' असज्झति य मुत्तपुरीसादिणा जत्तियसरीरावयवेण चलणादिगात्तं लेवाडितं तस्स तत्तिय-मेत्तं धोवइ एसा कारणओ, णिक्कारणे तव्विवरीयं ति ॥३॥ ‘एवं खलु आइण्णं' गाहा, भत्तामासे लेवे य इमं आइण्णं तव्विवरीयं देसे सव्वे वा सव्वं १. पधोवेज्ज पा. । २. पधोवेंतं पा. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy