SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरेऽपरतटे प्रथमस्तरङ्गः ] २३९ अणाइण्णं तत्थ देसे इमं अणाइण्णं ||४|| ' मुहणयण' गाहा, मुहणयणादिणो केसिं च दुगंछप्रत्ययं परिदाघप्रत्ययं वा देसे सव्वे वा उच्छोलणं करोतीत्यर्थः ॥५॥ तथाऽस्यैव सूत्रस्य भाष्ये चूर्णौ च कियदग्रतः स्नानस्य दोषानपवादं चाह छक्कायाण विराहणा, तप्पडिबंधो य गारवविभूसा । परिसहभीरुत्तं पि य, अविसासो चेव ण्हाणंमि ॥६॥ [ नि.भा./९११] बतियपदं गेलणे, अद्धाणे वाइवाति ( सय ) मायरिते । मोहतिगिच्छभिओगे, ओमे जयणा य जा जत्थ ॥७॥ [ नि.भा. / ९१२] चूर्णिर्यथा-हाणे इमे दोसा- 'छक्कायाण' गाहा, ण्हायंतो छज्जीवणिकाए वहति ण्हाणे पडिबंधो भवति-पुनः पुनः स्नातीत्यर्थः । अस्नातसाधुशरीरेभ्यो निर्मलशरीरोऽहमिति गारवं कुरुते, स्नान एव विभूषालङ्कारः इत्यर्थः । अण्हाणपरीसहाओ बहत न जिणातीत्यर्थः, लोकस्याविश्रम्भणीया एते स्नानदोषाः || ६ || इदाणिं कप्पिणा‘बितियपदं' गाहा, गिलाणस्स सिंचणाति अंते वा सर्वस्नानं कर्त्तव्यम्, अद्धाणे श्रान्तस्य पादादिदेशस्नानं सर्वस्नानं वा कर्त्तव्यम्, वादिनो वादिपर्षदं गच्छतो पादादिदेशस्नानं सर्वस्नानं वा, आचार्यस्य अतिशयमिति कृत्वा देशस्नानं सर्वस्नानं वा, मोहतिगिच्छा एकिंदियादिसड्डियाभिगमे वा देशादिस्नानं सर्वस्नानं वा करोति, रायादिअभियोगे सुट्टुल्लसियातिकारणेसु रायंतेपुरादिअभिगमे देशादिस्नानं कर्त्तव्यम्, ओमे - उज्जलवेसस्स भिक्खा लभति रंको वा मा भणिहिति जा जयणा जत्थ पाएण ण्हाणपाणे वा सा सव्वा कुज्जा" । इति निशीथसूत्रे द्वितीयोदेशके २० प्रतौ २ पत्रे । तद्भाष्ये १३४ प्रतौ १९ पत्रे । तच्चूर्णौ ४२० प्रतौ ७७ पत्रे ॥२॥ I 1 अथ केचिदनाकलितश्रीजिनप्रवचनकलाविकला इव कल्पितानल्पजल्पकल्पना अकल्प्यमपि नीचजुगुप्सनीयकुलाहारमाहारयन्ति, तेन च जिनशासनापभ्राजनां कुर्वतो 'मा मा च उच्चनीयमज्झिमकुलाई' इत्यादि विवदिषुः कण्ठाधरोष्ठं श्रमयेथाः, ऋद्ध्यपेक्षया गृहापेक्षया वेति तत्तात्पर्यस्यास्माभिः सुनिर्णीतत्वात् । इतरथा "पडिकुट्ठकुलं न पविसे" [ द.वै.अ.५-उ.१/१७ ] इत्यादिवचोभिः सह विरोधापत्तेः । तथैव चात्रापि नीचकुलपिण्डनिषेधः स्फुट एव । यथा - " जे भिक्खू ठवणकुलातिं अजाणिय अपुच्छिय अगवेसिय पुव्वामेव पिंडवायपडियाते अणुप्पविसइ अणुप्पविसंतं वा सातिज्जइ " [ नि.सू./२१७ ] ॥ त्ति । एतद्भाष्यं यथा D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy