SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरेऽपरतटे ॥ प्रथमस्तरङ्गः ॥ सर्वेषामवबोधाय, सर्वभाषामयीमिव । सर्वदोषापहां सार्वां, सर्वविद्गामुपास्महे ॥१॥ अथ श्रीछेदग्रन्थविचाराः, तत्र च पूर्वं श्रीनिशीथसूत्रभाष्यचूर्णिविचारा यथातत्रापि अयोजितसौत्रकल्पं केवलमौणिकं साधुभिर्न व्यापारणीयमित्यक्षराणि लिख्यन्ते इक्कं पाउरमाणो, खोमियं उन्निए लहुमासो। दुन्नियपाउरमाणो, अंतो खोमी बहिं उन्नी ॥१॥[नि.भा./७६५] छप्पइयपणगरक्खा, भूसा उज्झायणा य परिहरिया । सीयत्ताणं च कयं, तेण य खोमं न बाहिरओ ॥२॥[नि.भा./७६६] एतच्चूणिर्यथा-इक्कं खोमिअं-कासिकं पाउणिज्जइ उन्नियमेगं न पाउणिज्जइ अह पाउणइ मासलहुं च से पच्छित्तं, पच्छद्धं कंठं ॥१॥ खोमियस्स अंतो उन्निअस्स बहिं परिभोगे इमे गुणा 'छप्पई' गाहा, व्याख्या कप्पासिए छप्पइया न संभवंति इयरहा बहू भवंति, 'पणग' उल्ली अंतो उन्नि पाउणिज्जमाणं मलीमसं तत्थ मलीमसे उल्ली भवति, सा य विहिपरिभोगेण रक्खिया भवइ, बाहिं खोमिएण विभूसा भवइ सावि उज्झिया य परिहरिया भवति, वत्थं मलक्खमं न कंबली, मलीमसा य कंबली दुग्गंधा, साऽवि उज्झायणा–परिहरिया भवइ, पडिगब्भा कंबलीइ सीयत्ताणं कयं हवइ, एतेहिं कारणेहिं बहिं न पंगुरिज्जा । इति श्रीनिशीथभाष्यचूर्णौ प्रथमोद्देशके ॥१॥ ___ अथ साधुभिरुत्सर्गतः प्रासुकोदकेनापि हस्तपादमुखादिक्षालनं न कर्त्तव्यम् । अपवादतश्च यथा यत्कर्त्तव्यं तत्किञ्चिल्लिख्यते D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy