SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ स६] [श्रीविचाररत्नाकरः बलात्मरणमाह संजमजोगविसन्ना, मरंति जे तं बलायमरणं तु । भग्नव्रतपरिणतीनां वतिनामेवैतत् ४, वशार्त्तमरणम् इंदियविसयवसगया, मरंति जे तं वसट्टे तु ॥१॥ दीपशिखावलोकनाकुलितपतङ्गवत् ५, अन्तःशल्यमाह लज्जाइ गारवेण य, बहुस्सुयमएण वावि दुच्चरियं । जे न कहंति गुरूणं, न हु ते आराहगा भणिया ॥२॥ गारवपंकनिबुड्डा, अइयारं जे परस्स न कहंति । दंसणनाणचरित्ते, ससल्लमरणं भवे तेसिं ॥३॥ पुनर्गौरवाभिधानेनास्यैवातिदुष्टताख्यापनार्थं परस्येत्याचार्यादेः । एतस्यैव फलमाह एअं ससल्लमरणं, मरिऊण महब्भए दुरंतंमि । सुइरं भमंति जीवा, दीहे संसारकंतारे ॥४॥६, तद्भवमरणमाह मोत्तुं अकम्भभूमि अ, नरतिरिए सुरगणे अ नेरइए । सेसाणं जीवाणं, तब्भवमरणं तु केसिंचि ॥५॥ तु शब्दस्तेषामपि सङ्ख्येयवर्षायुषामेवेति विशेषव्यापकः ७, बाल ८ पंडित ९ मिश्र १० मरणान्याह अविरयमरणं बालं, मरणं विरयाण पंडिअं होइ । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥६॥ ८, ९, १०, एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे आह मणपज्जवोहिनाणी, सुअमइनाणी मरंति जे समणा । छउमत्थमरणमेयं ११, केवलिमरणं तु केवलिणो १२ ॥७॥ वैहायसगृध्रपृष्टमरणेऽभिधातुमाह गिद्धाइ भक्खणं गिद्धपिट्ठ १३ उब्बंधणाई वेहासं १४ । एए दुन्नि वि मरणा, कारणजाए अणुन्नाया ॥८॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy