SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [२२५ अणुग्गहं बलं देह, काउस्सग्गो दिण्णो, ताहे सा गया तित्थयरो पुच्छिओ तेहिं वागरियं जहा-संघो सम्मावाई इयरो मिच्छावाई णिण्हवो एस सत्तमो, ताहे आगया भणिओ उस्सारेह काउस्सग्गं संघो सम्मावाई इयरो मिच्छावाई णिण्हवो एस सत्तमो, ताहे सो भणइ-अप्पिड्डिया वराई, का एयाए सत्ती गंतूण तीसे वि न सद्दहइ, ताहे पुस्समित्ता भणंति जहा पडिवज्जह मा उग्घाडिज्जिहिसि नेच्छइ, ताहे संघेण वज्जिओ बारसविहेणं संभोएणं । तंजहा "उवहि १ सुअ २ भत्तपाणे ३, अंजलीपग्गहे ति य ४ । वायणा य ५ निकाए य ६, अब्भुट्ठाणे त्ति ७ आवरे ॥१॥ किइकम्मस्स य करणे ८, वेयावच्चकरणे इय ९ । समोसरणे १० सणिसिज्जा ११, कहाए य निमंतणा १२ ॥२॥ एस बारसविहो, सत्तरभेओ" इति । इति श्रीतृतीयोत्तराध्ययनचतुर्दशसहस्त्यां ३९५ प्रतौ ७२ पत्रे ॥९॥ अथ सप्तदशभेदा मरणस्य लिख्यन्तेआवीचि १ ओहि २ अंतिअ ३, बलायमरणं ४ वसट्टमरणं चच ५। अंतोसल्लं ६ तब्भव ७, बालं तह ८ पंडिअं ९ मीसं १० ॥१॥ छउमत्थमरण ११ केवलि १२, वेहाणस १३ गिद्धपिट्ठमरणं च १४ । मरणं भत्तपरिन्ना १५, इंगिणि १६ पाओवगमणं च १७ ॥२॥ सत्तरसविहाणाई, मरणे गुरुणो भणंति गुणकलिया। तेसिं नामविभत्तिं, वोच्छामि अहाणुपुव्वीए ॥३॥ व्याख्या-तत्रावीचिमरणम्-वीचिविच्छेदस्तदभावादवीचिर्मरणं नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायु:कर्मदलिकानामनुसमयमनुभवाद्विचटनम् १, अवधिमरणम्-मर्यादामरणं यानि नरकादिभवनिबन्धनतया कर्मदलिकान्यनुभूय म्रियते मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद्र्व्यावधिमरणम् , सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां ग्रहणं परिणामवैचित्र्यादेवं क्षेत्रादिष्वपि भावनीयम् २, अन्तिकमरणम्-यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति एवं क्षेत्रादिष्वपि वाच्यम् ३, D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy