SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [२२७ न तु नि:कारणे । यतो भणियं "भावियजिणवयणाणं, ममत्तरहियाण णत्थि ह विसेसो । अप्पाणंमि परंमि य, तो वज्जे पीडमुभओ वि" ॥१॥ [ प.व./५३९] अत एव भक्तपरिज्ञादिषु पीडापरिहाराय संलेखनाविधिरुक्तः । उक्तं च "चत्तारि विचित्ताइं, विगईनिज्जूहियाइ चत्तारि । संवच्छरे य तिन्नि य, एगंतरियं च आयामं" ॥१॥ [ प.व./१५७४ ] इत्यादि, अनुज्ञाकरणं त्वनयोर्दर्शनमालिन्यपरिहारादिउदायिनृपानुमृततथाविधाचार्यवत् । साम्प्रतमन्त्यमरणत्रयमाह भत्तपरिन्ना १५ इंगिणि १६, पाओवगमं १७ च तिन्नि मरणाइं। कण्णसमज्झिमजेद्दा, धीसंघयणेण उ विसिट्रा ॥९॥ 'कन्नस' इति कनिष्ठम् । भत्तपरिन्नामरणं, तिचउव्विहाहारचायनिप्पन्न । नियमा सप्पडिकम्मं, सव्वत्थ वि विगयसंगस्स ॥१॥१५, इंगियदेसंमि ठिओ, चउव्विहाहारवज्जिओ धीमं । उव्वत्तणाइ कारइ, नन्नेण उ इंगिणीमरणं ॥२॥१६, निच्चलनिप्पडिकम्मो, निक्खिवए जं जहिं जहा अंगं । एवं पाओवगम, नीहारिं वा अनीहारिं ॥३॥ पाओवगमं भणियं, समविसमो पायवो व्व जह पडिओ। नवरं परप्पओगा, कंपेज्ज जहा फलतरु व्व ॥४॥१७, यद्यपि त्रितयमप्येतत् "धीरेण वि मरियव्वं, काउरिसेण वि अवस्स मरियव्वं । तम्हा अवस्स मरणे, वरं खु धीरत्तणे मरणं ॥१॥ [म.प./३२१] संसाररंगमज्झे, धीबलसन्नद्धबद्धकच्छाओ । हंतूण मोहमल्लं, हरामि आराहणपडागं" ॥२॥ [ म.प./३१०] इति शुभाशुभवानेव प्रतिपद्यते । फलमपि च वैमानिकतामुक्तिलक्षणं त्रयस्यापि समानम् । तथा चोक्तम् D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy